SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ विमोक्ष० भ. ८. उ. ६ ४७१ मूलम् - जस्स णं भिक्खुस्स एवं भवइ - एगे अहमंसि, न मे अस्थि कोइ, न चाहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया ॥ सू० २ ॥ छाया - यस्य खलु भिक्षोरेवं भवति - एकोऽहमस्मि, न मेऽस्ति कोऽपि, न चाहमपि कस्यापि, एवमसौ एकाकिनमेवात्मानं समभिजानीयात् लाघविकमागमयन्, तपस्तस्याभिसमन्वागतं भवति यावत् समभिजानीयात् ॥ ०२ ॥ " टीका- 'यस्ये ' - त्यादि, यस्य भिक्षोचेतसि एवं वक्ष्यमाणं भवति, तदेव दर्शयति- ' अह' - मित्यादि - अहम् एकोऽस्मि, न मेऽस्ति कोऽपीतरः सहायकः, न चाहमपि कस्य चिदपि परस्य दुःखविमोचने सहायकोऽस्मि, सर्वेऽपि स्वकृतकर्मफलभोक्तारः सन्त्यतो न कोऽपि मम सहायकः, नाप्यहं कस्यापि साहाय्यं कर्तुमर्होऽस्मीति परमार्थः, अतो योऽर्थः सम्पन्नस्तमाह-- 'एव' मित्यादि, एवं - पूर्वोक्तप्रकारेण स्वस्य सहायकासम्भवात् साहाय्यकरणासम्भवाच्चेत्यादिरूपेण असौ मुनिः आत्मानं निजात्मानम्, एकाकिनमेव सहायरहितमेव समभिजानीयात्, जिस भिक्षुके चित्तमें इस प्रकारका विचार होता है कि- "मैं एक हूं, यहां मेरा दूसरा कोई सहायक नहीं है, मैं भी किसी दूसरेके दुःखोंको दूर करने में सहायक नहीं हो सकता हूं, जितने भी प्राणी हैं वे सब अपने२ किये हुए कर्मों के फलको भोगते हैं, इस लिये मैं उन्हें इस कर्मके फलके भोग में थोडी भी सहायता करनेवाला नहीं हो सकता हूं और न दूसरे भी मुझे इस विषयमें सहायता प्रदान करनेवाले हो सकते हैं, इस प्रकार न कोई अपना सहायक है और न मैं दूसरोंका ही सहायक हू" ऐसा विचार कर यह मुनि अपनी आत्माको सहायरहित ही मानता है, इसका यह प्रभाव होता है જે ભિક્ષુના ચિત્તમાં એવા પ્રકારના વિચાર હોય છે કે-“હું એક છું, અહિં મારા બીજો કોઈ સહાયક નથી, હું પણુ કોઈ બીજાના દુ:ખોને દૂર કરવામાં સહાયક બની શકતા નથી, જેટલા પ્રાણી છે તે બધા પોતપેાતાનાં કરેલા કર્મોના ફળને ભાગવે છે, આ માટે તેમને એ કના ફળને ભોગવવામાં થેાડી પણ સહાયતા કરવાવાળો થઈ શકતા નથી, અને મને પણ બીજા આ વિષયમાં સહાયતા કરવાવાળા અની શકતા નથી. પ્રકારે કોઈ મારી સહાયક નથી અને હું પણુ ખીજાના સહાયક બની શકતા નથી.” એવા વિચાર કરી એ મુનિ પેાતાના આત્માને સહાયરહિત જ માને છે. એના એ પ્રભાવ હોય છે કે તે શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy