________________
आचाराङ्गसूत्रे
अपरश्चैतादृशमभिग्रहं करोति -- ' अहं परार्थमशनादिकं नान्वेषयिष्यामि, परेणाssaतमपि नो स्वादयिष्यामि । इति चतुर्थो भङ्गः (४) ।
इति बहुविधमभिग्रह स्वीकृत्य ग्लायमानोऽपि जीवितं परिजान पुनरभिग्रहं त्यजेदिति परमार्थः । तमेवार्थमुपसंहरन्नाह - ' एव - मित्यादि, सः = अनगारः परिज्ञाततत्त्वः एवं पूर्वोक्तं यथाकीर्तितमेव = यथोक्तमेव धर्मम् = अभिग्रहस्वीकरणरूपं समभिजानन्=आ सेवनपरिज्ञयाऽऽ सेवमानः, शान्तः कषायोपशमेन । यद्वा- 'श्रान्तः ' इतिच्छाया, श्रान्तः = निरन्तरसंसार परिभ्रमणात् श्रमयुक्तः, विरतः = सर्वसमारम्भादुपरतः, सुसमाहृतलेश्य:- सुसमाहृताः सम्यगुरूपेण गृहीताः लेश्याः = अन्तःकरणवृत्तयो येन सः । यद्वा-सुसमाहृता - सम्यक् सङ्कोचिता लेश्या = तेजोलेश्या येन स रादिक ला कर दूंगा और न दूसरों से लाये हुए आहारादिकका मैं उपभोग ही करूंगा । यह चतुर्थ भंग है । ४।
इस तरह अनेक प्रकारकी प्रतिज्ञाको स्वीकार करके, ग्लायमान भी मुनि अपने जीवनको छोड़ देवे पर अभिग्रहका भंग न करे । इसी अर्थका उपसंहार करते हुए सूत्रकार कहते हैं-'एव' - मित्यादि, वह तत्त्वोंका ज्ञाता अनगार अभिग्रहका स्वीकार करना और उसका आसेवनपरिज्ञासे पूर्णरूपसे सेवन-निर्वाह करना, इस रूप धर्मको जानता हुआ भक्तप्रत्याख्यान नामक मरण स्वीकार करे । “शान्तः, विरतः, सुसमाहृतलेश्यः " ये सब अनगारके विशेषण हैं। इनका अर्थ इस प्रकार है- यह अनगार कषायोंके उपशम होने से शान्त, सर्व प्रकारके समारंभोंसे उपरत होनेसे विरत और अन्तःकरणकी वृत्तियोंको अच्छी तरह निगृहीत करनेसे सुનહિ લાવી આપું અને બીજાએથી લાવેલા આહારાદિકના પણ હું ઉપયેગ नहि ई. या योथेो जंग छे. (४)
આવી રીતે અનેક પ્રકારના અભિગ્રહો સ્વીકાર કરીને ગ્લાન મુનિ પણ પોતાના જીવનને છેડી દે પણ અભિગ્રહના ભંગ ન કરે. આ અના उपसंहार उरीने सूत्रअर उडे छे' एवं ' इत्याहि ते तत्त्वाना लगुनार अनगारे અભિગ્રહના સ્વીકાર કરવા અને તેનું આસેવનપ્રરજ્ઞાથી પૂર્ણ રૂપથી સેવન–નિર્વાહ કરવા, આ રૂપથી ધર્મ જાણીને ભકતપ્રત્યાખ્યાન નામનું મરણુ સ્વીકારે.
66
शान्तः, विरतः, सुसमाहूतलेश्यः " આ સઘળાં અનગારનાં વિશેષણ છે એના અર્થ આ પ્રકારે છે–તે અનગાર કષાયાના ઉપશમ થવાથી શાન્ત, સર્વ પ્રકારના સમારંભેાથી ઉપરત હોવાથીવિરત અને અન્તઃકરણની વૃત્તિઓને સારી રીતે निगृहीत अश्वाथी सुसमाहृतयेश्यावाणा उडेवाय छे. " संते” प्रहृतनी संस्कृत
સર
શ્રી આચારાંગ સૂત્ર : ૩