SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ विमोक्ष० अ. ८ उ. ५ ४६५ कश्चिदेकः परिज्ञां= वक्ष्यमाणामभिग्रहरूपाम् आहत्य = आदाय निश्चिनोति अहं ग्लानस्यापरस्य भिक्षोः साधर्मिकस्याशनादिकम् अन्वेषयिष्यामि, वैयावृत्त्यं च करिष्यामि, एवं परेण साधर्मिकेण मुनिना आहृतम् आनीतमशनादिकं स्वादयिष्यामि ग्रहीव्यामि । इति प्रथमो भङ्गः (१) । अपरः कश्विदेवं प्रतिजानीते- 'अहं साधर्मिकार्थमशनादिकम् अन्वेषयिष्यामि= आनेष्यामि, तथा परेण आहृतम् = आनीतं च नो स्वादयिष्यामि = नो ग्रहीष्यामि । इति द्वितीयो भङ्गः (२) । तथाऽन्य एवं अभिग्रहं करोति - ' अहं परार्थमाहारादिकं नो अन्वेषयिष्यामि= नाsssये किन्तु इतरेणाऽऽहृतं स्वादयिष्यामि ' । इति तृतीयो भङ्गः (३) । कोई मुनि इस प्रकारका अभिग्रह लेते हैं कि- मैं किसी ग्लान मुनिके लिये अथवा साधर्मिक भिक्षुके लिये आहार पानी आदि ला दिया करूँगा और उनकी वैयावृत्य भी कर दिया करूंगा, तथा दूसरे साधर्मी मुनिद्वारा लाये गये आहारादिकका मैं स्वयं भी ग्रहण करूंगा । यह प्रथम भंग है | १॥ दूसरा कोई ऐसा अभिग्रह करता है कि- मैं साधर्मिक साधुके लिये आहारादिक ला तो दिया करूंगा पर दूसरे कोईके द्वारा लाये गये आहारादिकका में सेवन नहीं करूंगा। यह द्वितीय भंग है । २ । कोई दूसरा ऐसा अभिग्रह करता है कि मैं दूसरोंके लिये आहारादिक नहीं लाऊंगा पर दूसरा कोई मुझे ला देगा तो मैं उसका सेवन करूंगा । यह तीसरा भंग है । ३। कोई २ ऐसा अभिग्रह करते हैं कि मैं न तो दूसरों के लिये आहा કોઈ મુનિ આ પ્રકારનો અભિગ્રહ લે છે કે હું કોઇ ગ્લાન મુનિ માટે અથવા સાધર્મિક ભિક્ષુ માટે આહાર પાણી આદિ લાવી આપીશ અને તેની સેવા ચાકરી પણ કરીશ, તથા બીજા સાધી મુનિ મારફત લાવેલ આહારાક્રિકનું હું ગ્રહણ उरीश. या प्रथम लंग छे. (१) બીજા કોઇ એવા અભિગ્રહ કરે છે કે હું સાધી સાધુ માટે આહારાદિક લાવી આપીશ પણ બીજા કોઈની મારફત લાવેલા આહારાદિકનુ હું સેવન નહીં કરૂં. माजीले लंग छे. (२) 2 કાઈ એવા અભિગ્રહ કરે છે કે હું બીજાઓ માટે આહારાદિક નહીં લાવું પણ બીજા કેાઈ લાવશે તેા હું તેનુ સેવન કરીશ. આ ત્રીજો ભંગ છે. (૩) કોઇ કાઈ એવો અભિગ્રહ કરે છે કે હું બીજાને માટે આહારાદિક ५९ શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy