SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ विमोक्ष अ. ८ उ. १ ४०३ यनेन शान्ताः, आस्रवनिवृत्ता इत्यर्थः, तेषां रागादिबन्धहेतवो न सम्भवन्ति, अत एव ते अनिदाना:-द्रव्य-भाव-निदानरहिताः, तत्र द्रव्यनिदानं माता-पितृ-पुत्रकलत्रादि-विषयकं धन-धान्यादिविषयकं च, भावनिदानं विषयकषायादिकं चेति द्विविधनिदानहानपरायणास्ते व्याख्याताः कथिताः।। सू०४॥ ___ कस्मिंस्ते निदानरहिताः ? इति दर्शयति-'उड्ढं' इत्यादि । मूलम्-उड्ढं अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियकं जीवहिं कम्मसमारंभे णं, तं परिनाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिज्जा, नेवन्ने एएहिं काएहिं दंडं समारंभावेज्जा, नेवन्ने एएहिं काएहिं समारंभंतेऽवि समणुजाणेज्जा। जे अन्ने एएहिं काएहिं दंडं समारंभंति तेसि पि वयं लज्जामो, तं परिन्नाय मेहावी तं वा दंडं अन्नं वा दंडं नो दंडभी दंडं समारंभिज्जासि-त्तिबेमि ॥ सू०५॥ छाया-उर्ध्वमधस्तियग् दिक्षु सर्वतः सर्वासु च खलु प्रत्येकं जीवेषु कर्मसमारम्भः खलु, तं परिज्ञाय मेधावी नैव स्वयमेतेषु दण्डं समारभेत, नैवान्यैरेतेषु कायेषु दण्डं समारम्भयेत् , नैवान्यैरेतेषु कायेषु दण्डं समारभमाणानपि समनुजानीयात् , ये चान्ये एतेषु कायेषु दण्डं समारभन्ते तैरपि वयं लज्जामहे, तं परिज्ञाय मेधावी तं वा दण्डमन्यं वा नो दण्डभीर्दण्डं समारभेथाः, इति ब्रवीमि ॥ सू० ५ ॥ आचरण आदिमें प्रवृत्त होते हैं। इनके रागादिक जो बन्धके कारण हैं वे नहीं होते हैं। इसीलिये ये द्रव्य और भावके भेदसे दोनों प्रकारके निदानोंके बिनाश करनेमें तत्पर कहे गये हैं। माता, पिता, पुत्र और स्त्री आदि स्वजनविषयक, और धन-धान्य आदि परिग्रहविषयक द्रव्यनिदान, एवं विषयकषायादिविषयक भावनिदान होता है। सू०४॥ __और भी किसमें वे निदानरहित होते हैं ? इस विषयको सूत्रकार कहते हैं-"उडूढं अहं" इत्यादिતેને રાગાદિક જે અન્યનું કારણ છે તે બનતું નથી, જેથી તે દ્રવ્ય અને ભાવ ના ભેદથી બે પ્રકારના નિદાનોને વિનાશ કરવામાં તત્પર કહેવાયેલ છે. માતા, પિતા, પુત્ર અને સ્ત્રી આદિ સ્વજનવિષયક, અને ધન ધાન્ય આદિ પરિગ્રહવિષયક દ્રવ્ય નિદાન છે, અને વિષયકષાયાદિવિષયક ભાવનિદાન હોય છે. (સૂ૦૪) બીજા ક્યા કયામાં નિદાનરહિત હોય છે? આ વિષયને સૂત્રકાર કહે છે" उड्ढे अहं" इत्यादि. श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy