SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३७४ आचारागसूत्रे अपि च वक्ष्यमाणं दर्शयति- इहमेगेसिं ' इत्यादि मूलम्-इहमेगेसिं आयारगोयरे नो सुनिसंते भवति, ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा, अदुवा अदिन्नमाययंति, अदुवा वायाउ विउज्जंति, तं जहा-अस्थि लोए, नत्थि लोए, धुवे लोए, अधुवे लोए, साइए लोए, अणाइए लोए, सपज्जवसिए लोए, अपज्जवसिए लोए, सुकडेत्ति वा, दुकडेत्ति वा, कल्लाणेत्ति वा, पावेत्ति वा, साहुत्ति वा, असाहुत्ति वा, सिद्धित्ति वा, असिद्धित्ति वा, निरएत्ति वा, अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा, एत्थ वि जाणह अकस्मात्, एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ ॥ सू० ३ ॥ ___ छाया—इहैकेषामाचारगोचरो नो सुनिशान्तो भवति, त इहारम्भार्थिनोऽनुवदन्तो घ्नन्तः प्राणान् घातयन्तः घ्नतश्चापि समनुजानन्तः, अथवाऽदत्तमाददति, अथवा वाचो वियुञ्जन्ति, तद्यथा-अस्ति लोको, नास्ति लोको, ध्रुवो लोकः, अध्रुवो लोकः, सादिको लोकोऽनादिको लोकः, सपर्यवसितो लोकोऽपयवसितो लोकः, सुकृतमिति वा, दुष्कृतमिति वा, कल्याणमिति वा, पापमिति वा, साध्विति वा, असाध्धिति वा, सिद्धिरिति वा, असिद्धिरिति वा, निरय इति वा, अनित्य इति वा, यदिदं विप्रतिपन्ना मामकं धर्म प्रवदन्तः, अत्रापि जानीत अकस्मात्, एवं तेषां नो स्वाख्यातो धर्मों न सुप्रज्ञप्तो धर्मों भवति ॥ सू० ३॥ टीका--' इहैकेषा 'मिति-इह-अत्र मनुष्यलोके एकेषां = कतिपयानाम् , न करे और वहांसे चल देवे, कोई भी प्रकारका संपर्क उससे न रखे। इस प्रकारके वर्तनसे उस मुनिके समकित की शुद्धि होती है। ऐसा मैं कहता हूं ॥ सू०२॥ तथा-'इहमेगेसिं' इत्यादिइस मनुष्य लोकमें जो सर्वज्ञसे उपदिष्ट संयमके मार्गसे अनभिज्ञ એની કોઈપણ વાત ઉપર ખ્યાલન કરે, એના દ્વારા મળતી કેઈપણ વસ્તુને ગ્રહણ ન કરે અને ત્યાંથી ચાલ્યા જાય, કોઈ પણ પ્રકારને સંપર્ક એનાથી ન રાખે. આ પ્રકારના વર્તનથી તે મુનિના સમકિતની શુદ્ધિ થાય છે, એવું હું કહું છું. (સૂ૦ ૨) अपि च-" इहमेगेसिं” त्याहि. આ મનુષ્ય લેકમાં જે સર્વજ્ઞથી ઉપદેશવામાં આવેલ સંયમ માર્ગથી श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy