SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३१२ आचारागसूत्रे मूलम्-ते अणवकंखमाणा पाणे अणइवाएमाणा दइया मेहाविणो पंडिया ॥ सू० ९॥ _ छाया--ते अनवकासन्तः प्राणान् अनतिपातयन्तः दयिताः मेधाविनः पण्डिताः ॥ सू० ९॥ टीका--यतस्ते मुनयः अनवकासन्तः विषयभोगाननभिवाञ्छन्तः तथाप्राणान् प्राणिनः, अनतिपातयन्तः अहिंसन्तः, इदं शेषमहाव्रतानामुपलक्षणम्-तेन शेषाण्यपि महाव्रतानि धारयन्त इत्यर्थः, तथा दयिताः सकलमाणिनां शुभचिन्तकत्वात् सर्वलोकप्रिया इत्यर्थः, तथा-मेधाविनः-साधुमर्यादाव्यवस्थिताः, पण्डिताः= सर्वसावधव्यापारपरिहारेण हेयोपादेयज्ञानवन्तो भवन्तीत्यर्थः॥ सू० ९॥ __ये तु हेयोपादेयज्ञानाभावाद्भगवद्धर्मे समुत्थिता न सन्ति, तान् प्रति यदाचार्यादीनां कर्तव्यं तदाह-' एवं तेसिं' इत्यादि । समाधान करते हैं भगवत्प्रतिपादित धर्मके समाराधक जीव विषयभोगोंकी वाञ्छासे रहित होते हैं, प्राणियोंकी हिंसा नहीं करते हैं। उपलक्षणसे अवशिष्ट महाव्रतों के धारक होते हैं । समस्त जगतके कल्याणके अभिलाषी होने से वे जगत्प्रिय होते हैं। साधुमर्यादामें रहते हैं और समस्त सावध व्यापारोंके त्यागी होनेसे हेय और उपादेयके विवेकसे वासित अन्तःकरणवाले होते हैं ॥सू०९॥ _ जो हेय और उपादेयके विवेकके अभावसे भगवत्प्रतिपादित धर्म में समुत्थित नहीं है-उसमें अनुत्साही हैं, उनके प्रति आचार्योंका क्या कर्तव्य होना चाहिये ? इस बातको सूत्रकार "एवं तेसिं' इत्यादि सूत्रद्वारा प्रकट करते हैंज्ञासानु "ते अणवकखमाणा" त्या सूत्रथी सूत्रा२ समाधान ४२ छे. ભગવતુ-પ્રતિપાદિત ધર્મના આરાધક જીવ વિષયભેગોની વાંછનાથી રહિત હોય છે. પ્રાણુઓની હિંસા કરતા નથી. ઉપલક્ષણથી અવશિષ્ટ મહાવ્રતને ધારક હોય છે. સમસ્ત જગતના કલ્યાણના અભિલાષી હોવાથી એ જગતપ્રિય હોય છે. સાધુમર્યાદામાં રહે છે. અને સમસ્ત સાવદ્ય વ્યાપારના ત્યાગી હોવાથી હેય અને ઉપાદેયના વિવેકથી ભરપૂર અન્તઃકરણવાળા હોય છે. (સૂ૦૯) જે હેય અને ઉપાદેયના વિવેકના અભાવથી ભગવ–પ્રતિપાદિત ધર્મમાં સ્થિર નથી–ઉત્સાહી નથી, એમના તરફ આચાર્યોનું શું કર્તવ્ય છે? એ વાતને सूत्रार “ एवं तेसिं" त्यादि सूत्रद्वारा प्रगट रे छ. श्री आय॥॥ सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy