SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ___२७९ श्रुतस्कन्ध १ धूताख्यान अ. ६. उ. २ पोच्छनं रजोहरणं च व्युत्सृज्य धर्मरुच्यभावाच्यक्त्वा अनुपूर्वेण अनुक्रमेण चारित्रं परित्यजन्ति । 'अनुक्रमेण ' इत्यने नेदमुक्तं भवति-कुशीलेषु केचित् देशविरति, केचित् सम्यक्त्वमात्रमाश्रित्य तिष्ठन्ति, केचिच्च ततोऽपि परिभ्रश्य मिथ्यात्वमुपगच्छन्तीति । विषयमोगार्थ धर्म त्यक्तवतां पापोदयफलमाह-कामान् ' इत्यादि। कामान् शब्दादिविषयान ममायमानस्य-ममत्वाविषयीकुर्वाणस्य इदानीं प्रव्रज्यापरित्यागानन्तरमेव-भोगप्राप्तिसमनन्तरमेव वा मुहुर्तेन वा अन्तमुहूर्तेन वा, इदमुपलक्षणं तेन-कण्डरीकवदहोरात्रेण ततोऽप्यधिकेन कालेन वा क्षणभङ्गुरादस्माच्छरीषहोंके सहने में असमर्थ बने हुए वे वस्त्र, पात्र, कम्बल और पादप्रोञ्छन -रजोहरणका, धर्मकी ओर रुचिके अभावसे, परित्याग कर क्रमशः चारित्रका पालन करना छोड़ देते हैं। "अनुक्रम" पदसे यह बात मालूम होती है कि कुशीलों में कोई २ देशविरतिका और कोईएक चतुर्थ गुणस्थानका पालन करते हैं और कोई ऐसे भी होते हैं जो उस चतुर्थ गुणस्थान तकका भी परित्याग कर प्रथम मिथ्यात्व गुणस्थानवर्ती हो जाते हैं। विषयभोगोंके निमित्त धर्मका परित्याग करनेवालोंके पापोंके उदय फलको प्रकट करने के लिये सूत्रकार " कामान्" इत्यादि सूत्रांश कहते हैं । वे इसमें प्रकट करते हैं कि शब्दादिक विषयोंको ममत्वका विषय करनेवाले उस परित्यक्तचारित्रवाले मनुष्यका, प्रव्रज्याके त्यागके अनन्तर अथवा भोगप्राप्तिके बाद, या एक अन्तर्मुहर्तकालमें, उपलक्षण से कंडरीककी तरह अहोरात्र-एकदिनरातमें, अथवा इससे भी अधिक -રજોહરણને, ધર્મના તરફ રૂચીના અભાવને કારણે ત્યાગ કરી ચારિત્રનું પાલન કરવાનું છોડી દે છે. “અનુક્રમ” પદથી એ વાત માલુમ પડે છે કે કુશીલેમાં કઈ કઈ દેશવિરતિનું અને કેઈ ચોથા ગુણસ્થાનનું પાલન કરે છે; અને કઈ એવા પણ હોય છે કે જે ચોથા ગુણસ્થાનને પણ પરિત્યાગ કરીને મિથ્યાત્વ ગુણસ્થાનવત્તી બની જાય છે. વિષયભોગને નિમિત્ત ધર્મને પરિત્યાગ કરવાવાળાનાં પાપના ઉદયના ફળ प्रगट ४२१॥ भाटे सूत्र॥२ “ कामान् ” त्यादि सूत्रांश ४ छ. तेथे। मेमा प्राट કરે છે કે શબ્દાદિક વિષયોમાં આસક્તિ કરવાવાળા ચારિત્ર છોડનાર તે મનુષ્યને, પ્રવજ્યાના ત્યાગ બાદ, અથવા ભોગ પ્રાપ્તિ પછી, અથવા એક અન્તમુહર્ત કાળમાં, ઉપલક્ષણથી કંડરીકની માફક એક દિનરાતમાં, અથવા તેનાથી પણ અધિક श्री. पाय॥२२॥ सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy