SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ४ अपि चान्यदपि दर्शयति-' से अभिक्कममाणे ' इत्यादि। मूलम्-से अभिक्कममाणे पडिकममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिमज्जमाणे, एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविज्जावडियं जं आउट्टीकयं कम्मं तं परिन्नाय विवेगमेह, एवं से अप्पमाएण विवेगं किट्टइ वेयवी ॥ सू० ३॥ ___ छाया-सोऽभिक्रामन् प्रतिक्रामन् संकुचन् प्रसारयन् विनिवर्तमानः संपरिमृजन् , एकदा गुणसमितस्य रीयमाणस्य कायसंस्पर्शमनुचीर्णा एके प्राणिनोऽपद्रान्ति, इहलोकवेदनवेद्यापतितं यद् आकुट्टीकृतं कर्म तत्परिज्ञाय विवेकमेति, एवं तस्याप्रमादेन विवेकं कीर्तयति वेदवित् ।। मू०३ ॥ टीका-'सोऽभिक्राम 'नित्यादि, सः पूर्वोक्त आचार्यादेशकारी मुनिः, 'अभिक्रामन्' अभि-साम्मुख्येन क्रामन् वजन् , प्रतिक्रामन्-प्रत्यागच्छन् , संकुचन्=पाणिपादादीनां संकोचं कुर्वन् प्रसारयन्=तानेव संकुचितानवयवान् विस्तारयन् , विनिवर्तमानः सकलसावधक्रियाभ्यो वि-विशेषेण निवर्तमानः परावर्तमानः संपरिमृजन-सं-सम्यक्तया परि-सर्वतःमृजन्=पाण्याद्यवयवान् देहन्यासस्थानं च रजोहरणादिना परिशोधयन् गुरुकुले संवसेत् । एतेषां विशेषणानामुपलक्षणतयो इसी विषयसे लगती हुई और भी बात कहते हैं "से अभिकमाणे" इत्यादि। पूर्वोक्त रीतिसे आचार्य के आदेशका पालन करनेवाला मुनि जाते समय, आते समय, हस्त और पादादिकों के फैलाते एवं उनका संकोच करते समय सकल-सावद्य क्रियाओं से अच्छी तरह रहित होता हुआ तथा हस्त-पादादिक अवयवोंका एवं अपने उठने बैठने आदिके स्थानका रजोहरणादिकसे परिमार्जन करता हुआ गुरुकुलमें रहनेके लायक होता है। अर्थात्-गुरुकुलमें निवास वही मुनि कर सकता है जो A विषयने सती भी ५९ वात ४ छ “ से अभिक्कममाणे" त्याह. પૂર્વોક્ત રીતિથી આચાર્યના આદેશનું પાલન કરવાવાળા મુનિ જાવાના સમયે આવવાના સમયે, હાથ અને પગ ફેલાવતાં અને એને સંકોચ કરતાં સમયે સકલ સાવદ્ય ક્રિયાઓથી સારી રીતે રહિત બની તેમજ હાથ પગ આદિ અવયવનું અને પિતાના બેસવા ઉઠવાના સ્થાનનું હરણાદિકથી પરિમાર્જન કરતાં ગુરૂકુળમાં રહેવાને લાયક બને છે. અર્થાત-ગુરૂકુળમાં નિવાસ તે મુનિ કરી શકે છે श्री. आयासूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy