SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ लोकसार अ. ५. उ. २ लज्जाया असत्वाल्लोकनिन्द्यत्वेन जिनशासनलाघवोत्पादनाच्च स्वपरयोर्महाभयकारि भवति । भगवताऽपि संयमे लज्जायाः प्राथम्यमभिहितं, तथाहि " लज्जा - दया-संजम-वंभरं" इत्यादि । यस्मात्परिग्रहोऽनर्थाय भवतीस्यत उपदिशति 'लोकवित्त'-मित्यादि । विरतो मुनिः लोक वित्तं लोकस्य=असंयतलोकस्य वित्तं धनम् अल्पादिरूपम्, यद्वा-' लोकवृत्त 'मितिच्छाया, तेन-लोकस्य वृत्तमाचरणम् = आहार-भय-मैथुन - परिग्रहसंज्ञारूपं महते भयाय भवतीति च पुनः, खलु = वाक्यालङ्कारे उत्प्रेक्ष्य = ज्ञात्वा ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया परिहरेत् । तादृशस्य यत्स्यात्तदाह'एतान् ' इत्यादि । एतान् पूर्वोक्तान् संगान् द्रव्यपरिग्रहसम्बन्धान् अविजानतः =अविदधतः - परिग्रहसम्बन्धरहितस्य मुनेः परिग्रहोत्पन्नं महाभयं न भवति ।। मू०४॥ इसलिये ऐसी हालत में उनका शरीर लज्जारहित होने से लोकनिंदा का पात्र होता है, इससे जिनशासनकी अवलेहना होती है; इसलिये उनका वह शरीर स्व-पर के लिये महाभयकारी होता है। संयममें भगवान्ने "लज्जा - दया-संजम - बंभचेरं" इत्यादिवाक्यानुसार लज्जाके लिये प्रथम स्थान दिया है। जिस कारण से परिग्रह अनर्थकारी बतलाया गया है इसी लिये सूत्रकार कहते हैं- 'लोकवित्त' मित्यादि । असंयतलोकका धन, अथवा असंयत लोककी आहार, भय, मैथुन और परिग्रह - संज्ञारूप लोकवृत्त ('लोकवित्तं' की 'लोकवित्तं' या 'लोकवृत्तं 'संस्कृतच्छाया होती है) उन्हें बडे भारी भय के लिये होता है। सूत्र में " खलु " शब्द वाक्यालंकार में प्रयुक्त हुआ है। इसलिये मोक्षार्थी जन लोकवित्त अथवा लोकवृत्त को महाभयकारी ज्ञपरिज्ञा से जानकर प्रत्याख्यानपरिज्ञा से उसका परित्याग करे। परिग्रह के परिवर्जन से त्यागी के जो लाभ होता है उसे सूत्रकार " एतान् संगान् अविजानतः " इस सूत्रांश से कहते हैं । ७५ હાલતમાં તેનું શરીર લજ્જારહિત હાવાથી લોકનિંદાને પાત્ર ખને છે. તેનાથી જીનશાશનની અવહેલના થાય છે, માટે તેનું તે શરીર સ્વ અને પરને માટે મહાલયકારી અને છે. સયમમાં ભગવાને लज्जा - दया- संजम - बंभचेरं " त्याहि વાકય અનુસાર લજ્જાને માટે પ્રથમ સ્થાન આપેલ છે. જે કારણથી પરિગ્રહ अनर्थारी मतावेस छेतेने भाटे सूत्रार उडे छे- 'लोकवित्तं' - ४त्याहि असंयंत લાકનું ધન અથવા અસયત લેાકના આહાર,ભય,મૈથુન અને પરિગ્રહ સંજ્ઞારૂપ લેાકવૃત્ત તેના માટે ભારે ભયજનક હોય છે. આ માટે મેાક્ષાર્થી જન લેાકવિત્ત અથવા લેાકવૃત્તને મહાભયકારી ન-પરિનાથી જાણીને પ્રત્યાખ્યાન-પરિજ્ઞાથી તેના ત્યાગ કરે, પિરગ્રહના પરિવજનથી ત્યાગીને જે લાભ થાય છે તેને સૂત્રકાર एतान् संगान् अविजानतः " मा सूत्रथी उहे छे ! रमा द्रव्य-परिवहनी साथै पोताना संबंध 66 શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy