SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ ___आचारागसूत्रे शनादितपसा वा शरीरं शोषयेत्यर्थः । शरीरशोषणस्य फलमाह-' एष' इत्यादि । एषः स्वशरीरशोषकः पुरुषः-मोक्षार्थी जनो द्रविकः द्रवः संयमः स विद्यते यस्यासौ, संयमीत्यर्थः, तथा-वीरः कर्मविदारणसमर्थः, तथा-आदानीयः भव्यानां ग्राह्यः श्रद्धेयवचन इत्यर्थः, व्याख्यातः तीर्थकरैः कथितः । यश्च ब्रह्मचर्ये=ब्रह्मचर्याख्यमहाव्रते संयमे वा उषित्वा स्थित्वा-तत्परो भूत्वेति यावत् , समुच्छ्रयं-कर्मोपचयं धुनाति–हासयति-क्षपयतीत्यर्थः, सोऽपि-आदानीयो व्याख्यात इति सम्बन्धः।४। प्रमादरहितानां गुणान् प्रदर्य प्रमादवतां दोषानाह-'नित्तेहिं ' इत्यादि । मूलम्-नित्तेहिं पलिच्छिन्नहिं आयाणसोयगढिए बाले अव्वोच्छिन्नबंधणे अणभिकंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि-त्ति बेमि ॥ सू० ५ ॥ ____छाया-नेत्रैः प्रतिच्छन्नैः आदानस्रोतोगद्धो बालः अव्युच्छिन्नबन्धनः अनभिक्रान्तसंयोगः तमसि अविजानत आज्ञाया लाभो नास्ति-इति ब्रवीमि ॥ मू०५॥ टीका-नेत्रः चक्षुरादिभिरिन्द्रियैः, प्रतिच्छन्नैः स्वस्वविषयतोऽपवारितैःआहारादिक से अथवा अनशनादिक तप के द्वारा शरीर का शोषण करे। इस क्रिया का आचरण करनेवाला वह मोक्षाभिलाषी संयमी जीव कर्मों को नष्ट करने की शक्ति से समन्वित होता हुआ भव्य पुरुषों के लिये उपादेयवचनवाला होता है, ऐसा तीर्थङ्करों ने कहा है। तथा जो ब्रह्मचर्य में अथवा संयम में तत्पर होकर कर्मों को नष्ट करता है वह भी भव्यों के लिये माननीयवचनवाला होता है ॥ म्० ४ ॥ प्रमादसहित व्यक्तियों में क्या क्या दोष उत्पन्न होते हैं ? यह बात सूत्रकार कहते हैं-'नित्तेहिं ' इत्यादि । अपने२ विषयों से अपवारित-प्रतिरुद्ध चक्षुरादिक इन्द्रियों से युक्त રાદિકથી અથવા અનશનાદિક તપ દ્વારા શરીરનું શેષણ કરે. આ ક્રિયાનું આચરણ કરવાવાળે તે મોક્ષાભિલાષી સંયમી જીવ કમેને નષ્ટ કરવાની શક્તિથી સંપન્ન થઈ ભવ્ય પુરૂષ માટે ઉપાદેય વચનવાળો થઈ જાય છે. એમ તિર્થકરોએ કહ્યું છે. તથા જે બ્રહ્મચર્યમાં અને સંયમમાં તત્પર થઈ કર્મોને નાશ કરે છે તે પણ ભવ્યને માટે માનનીય–વચનવાળો થાય છે. સૂ૦ ૪ પ્રમાદસહિત વ્યક્તિઓમાં શું શું દોષ ઉત્પન્ન થાય છે? આ વાત સૂત્ર४१२ ४९ छ–'नित्तेहिं ' त्याहि. પિતાપિતાના વિષયોથી નિવારિત ચક્ષુ-આદિ ઈન્દ્રિયોથી યુક્ત થઈને, બ્રહ્મ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy