SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. ३ ६५५ किमर्थम् इत्येतदिति जिज्ञासायामाह--'जहा जुन्नाई' इत्यादि । मूलम्-जहा जुन्नाइं कहाइं हत्ववाहो पमत्थइ, एवं अत्तसमाहिए अणिहे ॥ सू० ६ ॥ छाया--यथा जीर्णानि काष्ठानि हव्यवाट् प्रमथ्नाति, एवम् आत्मसमाहितः अस्निहः ॥ सू० ६ ॥ टीका-यथा हव्यवाद-अग्निः, जीर्णानि असाराणि शुष्काणि, काष्ठानि प्रमथ्नाति-त्वरितं भस्मसात् करोति, एवम् अनेन प्रकारेण अस्निहः शब्दादिविषयेषु रागरहितः सन् , शरीरादौ निर्ममो भूत्वा, इति फलितार्थः; आत्मसमाहितः आत्मनि-आत्मनः शुभपरिणामे सम्यग्दर्शनादौ समाहितः सावधानः आत्मनिष्ठ इत्यर्थः, अतएव-अस्निहः शब्दादिविषयेषु रागरहितः सन् ज्ञानावरणीयाधष्टविधकर्मकाष्ठानि प्रमथ्नातीत्यर्थः ॥ २०६॥ इस प्रकार शरीरको निर्बल और रूक्ष करनेकी आवश्यकता क्यों है ? इसको कहते है-'जहा जुन्नाई' इत्यादि । जिस प्रकार शुष्क काष्ठको अग्नि शीघ्र भस्म कर देती है उसी प्रकार शब्दादि विषयों में निर्मम होकर केवल आत्माके शुभपरिणामरूप समकित आदिमें सावधान-आत्मनिष्ठ हुआ मनुष्य ज्ञानावरणीयादिक अष्ट प्रकारके कर्मरूप काष्ठको जला देता है-नष्ट कर देता है। शरीरमें जब तक ममत्वभाव रहता है तब तक यथावत् तपश्चर्यादिक साधनों का अनुष्ठान नहीं हो सकता है, अतः यथावत् तपश्चर्यादिक अनुष्ठानों को करने के लिये शरीरमें निर्ममत्व भावकी जागृति अवश्य आवश्यकीय है। ऐसा होने पर यथावत् अनुष्ठित तपश्चर्यादिक साधनों से कर्मों का नाश अवश्यंभावी है ॥ मू० ६॥ આ પ્રકારે શરીરને નિર્બળ અને રૂક્ષ બનાવવાની આવશ્યક્તા શા માટે? तो ४ छ–' जहा जुन्नाई' त्याहि. જેમ સુકા લાકડાને અગ્નિ જલદી બાળી નાંખે છે તેમ શબ્દાદિ વિષયમાં મમતા વગર થઈને ફક્ત આત્માના શુભ પરિણામરૂપ સમકિત આદિમાં સાવ ધાન–આત્મનિષ્ઠ થયેલ મનુષ્ય જ્ઞાનાવરણીયાદિક આઠ પ્રકારના કર્મરૂપ કાઠેને पाणी न छ-ना॥ ४२ छ. શરીરમાં જ્યાં સુધી મમતાભાવ રહે છે ત્યાં સુધી બરાબર રીતે તપશ્ચર્યાદિક સાધનેનું અનુષ્ઠાન બનતું નથી, માટે બરોબર રીતે તપશ્ચર્યાદિક અનુષ્ઠાનેને કરવા શરીરમાં નિમમત્વ ભાવની જાગૃતિની ખાસ જરૂર છે. આમ થવાથી સરખી રીતે અનુષ્ઠિત તપશ્ચર્યાદિક સાધન દ્વારા કર્મોને અવશ્ય નાશ થાય છે. આ સૂ૦ ૬ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy