SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ६५२ Cleve मातापितृसहस्राणि पुत्रदारशतानि च । " संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे " ॥ ३ ॥ अपरं च - " एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, - एको याति भवान्तरम् " ॥ ४ ॥ अन्यच्च " सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ५॥ किंच - " न खलु विघटिताः पुनर्घटन्ते, 99 न च घटिताः स्थिरसंगतं श्रयन्ते । पिपतिषुमवशं रुजन्ति वश्याः " तटतरुमाप इवाऽऽपगागणस्य ॥ ६ ॥ इति । तस्मात् स्वजनधनशरीरादिषु ममत्वं परिवर्जयेदिति ॥ सू० ४ ॥ मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे " ॥ ३ ॥ इति । तथा " एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, - एको याति भवान्तरम् ॥ ४ ॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्य चित् । न तं पश्यामि यस्याsहं, नासौ भावीति यो मम ॥ ५ ॥ न खलु विघटिताः पुनर्घटन्ते, न च घटिताः स्थिर संगतं श्रयन्ते । पिपतिषुमवशं रुजन्ति वश्याः, तटतरुमाप इवापगागणस्य मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्नुभूतानि यान्ति यास्यन्ति चापरे " ॥ ३ ॥ इति । 5 आचाराङ्गसूत्रे पिपतिषुमवशं रुजन्ति वश्याः, શ્રી આચારાંગ સૂત્ર : ૨ 99 66 तथा -- एकः प्रकुरुते कर्म, भुनक्त्येकच तत्फलम् । जायते म्रियते चैक, - एको याति भवान्तरम् ॥ ४ ॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ५ ॥ न खलु विघटिताः पुनर्घटन्ते, न च घटिताः स्थिर संगतं श्रयन्ते । ॥ ६ ॥ इति । तटतरुमाप इवाssपगागणस्य " ॥ ६ ॥ इति ।
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy