SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. २ ६११ केऽपि नोपलभ्यन्ते, कुतः ? ये - आस्रवाः - कर्मबन्धकर्त्तारस्तेऽवश्यमेव कर्मनिर्जराकर्त्ता भवन्ति, तस्मात्ते - अपरिस्रवाः = कर्मनिर्जरायाः अकर्त्तारो न भवन्ति । तथा - ( ३ ) ये अनास्रवाः = कर्मबन्धस्याऽकर्त्तारस्ते परिस्रवाः=पूर्वकर्मनिर्जराकर्त्तारः, इत्येतस्मिन् तृतीयभङ्गे चायोगिकेवलिनश्चतुर्दशगुणस्थानवर्तिनः सन्ति । तथा - (४) ये अनावास्ते अपरिस्रवाः, इति चतुर्थभङ्गे सिद्धाः सन्ति तेषामनास्रवत्वादपरिस्रवत्वाच्च । अत्राद्यन्तभङ्कौ सूत्रे गृहीतौ । आद्यन्तभङ्गग्रहणेन मध्यमभङ्गद्वयं सुतरां गृह्यते ॥ यद्वा-ये आस्रवाः = कर्मबन्धकर्त्तारो जीवास्ते परिस्रवाः = कर्मनिर्जराकर्त्तारो भवन्ति । तथा-ये परिस्रवाः = कर्मनिर्जराकर्त्तारस्ते आस्रवाः = पुनर्नवीनकर्मबन्धकर्त्तारो भवन्ति । आस्रवकर्ता होते हुए भी निर्जरा के कर्ता नहीं, जो कर्मबन्धके कर्ता होते हैं वे अवश्य ही कर्मकी निर्जरा के भी कर्ता होते हैं । ३- तृतीय भङ्गमें अयोगिकेवलिनामक चौदहवें गुणस्थान में रहनेवाले जीवोंका ग्रहण है, कारण कि उनके नवीन कर्मोंके बन्धका अभाव है, और पूर्वोपार्जित कर्मों की निर्जरा का सद्भाव है । ४ - चतुर्थ भङ्ग में सिद्ध जीवोंका ग्रहण किया गया है, वहां पर न कर्मों का आस्रव है और न उनकी निर्जरा ही है । अथवा - जो जीव आस्रव - कर्मबन्धके करनेवाले हैं वे परिस्रव-कर्मनिर्जराके करनेवाले हैं, तथा जो परिस्रव - कर्मनिर्जरा के करनेवाले हैं वे आस्रव - फिरसे नवीन कर्मों के बन्ध करनेवाले हैं । હોવા છતાં નિર્જરાનો કર્તા ન હોય ? જે કબંધનો કર્તા હાય છે તે અવશ્ય જ કર્મની નિર્જરાનો પણ કર્તા હાય છે. (૩) ત્રીજા ભંગમાં અયોગિકેવળી નામના ચૌદમા ગુણુસ્થાનમાં રહેવાવાળા જીવાનુ ગ્રહણ છે, કારણ કે તેને નવા કર્મના બંધનો અભાવ છે, અને પૂર્વાપાત કર્માની નિર્જરાનો સદ્ભાવ છે. (૪) ચેાથા ભંગમાં સિદ્ધ જીવાનું ગ્રહણ કરેલું છે. ત્યાં નથી કર્માનું આસ્રવ અને નથી તેઓની નિર્જરા. अथवा ने वो आस्रव-भेना गंध वावाजा छे ते परिसब- -3 निर्भराना उरवावाजा छे, तथा ने परिस्रव - निराना उरवावाजा छे ते आव –ક્રી નવીન કર્મોના ખંધ કરવાવાળા છે. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy