SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. १ सम्यक्त्वमुद्भावयितुम् आर्हतधर्मस्य महिमानमाह-'एस धम्मे' इत्यादि। मूलम्-एस धम्मे सुद्धे निइए सासए समिञ्च लोयं खेयण्णेहिं पवेइए, तं जहा-उठ्ठिएसु वा अणुट्टिएसु वा, उवट्ठिएसु वा अणुवहिएसु वा, उवरयदंडेसु वा अणुवरयदंडेसु वा, सोवहिएसु वाअणोवहिएसुवा, संजोगरएसु वा असंजोगरएसुवा।सू०२॥ __ छाया—एष धर्मः शुद्धः नित्यः शाश्वतः समेत्य लोकं खेदज्ञैः प्रवेदितः । तद् यथा-उत्थितेषु वा अनुत्थितेषु वा, उपस्थितेषु वा अनुपस्थितेषु वा, उपरतदण्डेषु वा अनुपरतदण्डेषु वा, सोपधिकेषु वा अनुपधिकेषु वा, संयोगरतेषु वा असंयोगरतेषु वा ॥ मू०२॥ टीका-एपः अनन्तरोक्तः सर्वार्हद्भगवत्परूपितः, धर्मः सर्वप्राणिप्राणातिपातविरमणादिरूपः, शुद्धः निर्मल:-पापानुबन्धरहित इत्यर्थः । आईतधर्मादन्यस्तु धर्मत्वेन यः शाक्यादेरभिमतः स खल्वसर्वज्ञसरागोपदिष्टत्वेन हिंसादिदोषानुबन्धसद्भावेन च न शुद्ध इति भावः। ___ सम्यक्त्वका उद्भावन करनेके लिये जिनेन्द्रप्रतिपादित धर्मकी महिमा कहते हैं--' एस धम्मे ' इत्यादि । समस्त जीवों के घात करनेका निषेधरूप यही धर्म-जिसे समस्त तीर्थङ्करोंने प्रतिपादित किया है-पापानुबंध से रहित होनेसे निर्मल है, इसके अतिरिक्त बौद्धादिकों का अभिमत जो सिद्धान्त है वह हिंसादिदोषविशिष्ट होनेसे निर्मल नहीं है। यह बात 'निर्मल' इस पद से प्रकट होती है । पञ्चमहाविदेहों में सदा वर्तमान होने के कारण यह अविनाशीध्रौव्यस्थितिवाला है, शाश्वतगति-मोक्षका कारण होनेसे, अथवा नित्य होनेसे यह शाश्वत है, अतः यही धर्म श्रद्धा करने योग्य एवं ग्रहण करने સમ્યક્ત્વ પ્રગટ કરવા માટે જીનેન્દ્ર પ્રતિપાદિત ધર્મને મહિમા કહે છે'एस धम्मे' त्याहित સમસ્ત જીના ઘાત કરવાના નિષેધરૂપ આ જ ધર્મ કે જેને સમસ્ત તીર્થકરોએ પ્રતિપાદિત કર્યો છે, પાપાનુબંધથી રહિત હોવાથી નિર્મળ છે. એનાથી અતિરિક્ત બૌદ્ધાદિકોને અભિમત જે સિદ્ધાંત છે તે હિંસાદિદોષવિશિષ્ટ डापाथी निभ नथी; २॥ पात “ निर्मल" मा ५४थी प्राट थाय छे. प.य. મહાવિદેહોમાં સદા વર્તમાન હોવાથી આ અવિનાશી–ધવ સ્થિતિવાળે છે. શાશ્વતગતિ–મોક્ષનું કારણ હોવાથી, અથવા નિત્ય હોવાથી તે શાશ્વત છે. તેથી આ જ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy