SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४ उ. १ ५८७ सर्वेऽर्हन्तो भगवन्त एवं किमाख्यान्तीति जिज्ञासायामाह-सव्वे पाणा' इत्यादि । सर्वे निरवशेषाः प्राणाः पाणिनः पृथिव्यादयः स्थावराः, द्वीन्द्रियादिपश्चेन्द्रियपर्यन्ताः त्रसाश्वेत्यर्थः, इन्द्रियादिप्राणानां यथासंभवं धारणात् तेषु प्रा. णित्वमस्तीति भावः। तथा सर्वे भूताः भवन्ति भविष्यन्त्यभूवनिति च भूताः चतुर्दशभूतग्रामरूपाः, तथा-सर्वे जीवाः जीवन्ति जीविष्यन्त्यजीविषुरिति जीवाः नारकतिर्यङ्मनुष्यदेवरूपाश्चतुर्गतिकाः, तथा सर्वे सत्त्वाः स्वकृतकर्मजन्यसुखदुःखसत्तावन्तः। तत्त्वानां भेदपर्यायैः प्रतिबोधनमर्हन्तो भगवन्तः कुर्वन्तीति कृत्वा पर्यायशब्दनिर्देशः । यद्वा-सर्वप्राणिषु पुनः पुनर्दयाभावसमुत्पादनाय पर्यायशब्दनिर्देशः।न हन्तव्याः दण्डादिभिर्न ताडयितव्या इत्यर्थः । नाज्ञापयितव्याः अनभिमतकार्येषु न प्रवर्तयितव्याः, न परिग्रहीतव्याः इमे भृत्यादयो ममेति कृत्वा परिग्रहरूपेणस्वाधीनतया न स्वीकर्तव्याः, न परितापयितव्याः न अन्नपानाधवरोधनेन ग्रीष्मातपादौ स्थापनेन च पीडनीयाः, नापद्रावयितव्याः न विषशस्त्रादिना मारयितव्याः॥सू०१।। 'एवं प्रज्ञापयन्ति' हेतु दृष्टान्तादिक के द्वारा अच्छी तरह से समझाया है, और 'एवं प्ररूपयन्ति' भेदप्रभेदपूर्वक स्पष्ट रीति से निर्णय किया है। समस्त तीर्थङ्करों ने क्या कहा ? इस प्रकार की जिज्ञासा होने पर भगवान् कहते हैं-'सव्वे पाणा' इत्यादि। समस्त प्राणी, समस्त भूत, समस्त जीव और समस्त सत्त्वों को अर्थात् किसी को भी 'न हंतव्वा' डंडे आदि से न हने । 'न अज्जावेयव्वा' न इनको मारने के लिये आज्ञा दे। 'न परिघेतव्वा' 'ये भृत्यादिक मेरे अधीन हैं ऐसा समझ कर उन्हें दास नहीं बनावें। 'न परियावेयव्वा' अन्नपानी आदि बंध करके तथा धूप आदिमें रख कर न पीड़ा पहुंचावे 'न किलामेयव्वा' बन्धनादि से न खेद पहुंचावे 'नउद्दवेयव्वा' इनका एवं प्रज्ञापयन्ति' तुटान्ताहिथी सारी शते समव्यु छ भने “ एवं प्ररूपयन्ति " असेहपूर्व स्पष्ट तथा निर्णय : छ. સમસ્ત તીર્થકરેએ શું કહ્યું? આ પ્રકારની જાણવાની ઈચ્છા થવાથી ભગपान छ–'सव्वे पाणा' त्याहि. સમસ્ત પ્રાણી, સમસ્મ ભૂત, સમસ્ત જીવ અને સમસ્ત સને અર્થાત્ કોઈને ५४ 'न तव्वा' या माहिथीन भारे. 'न अज्जावेयव्वा' न भावाने माटमाझा मापे, 'न परिघेतव्वा' २॥ नहि भारी माज्ञामा छ ' से समलने तमोन होस न मानावे. 'न परियावेयव्वा' अन्न पाणी माहिम शने तथा ती माहिम सभीन न पीस पडांयाडे. 'न किलामेयव्वा' मनाहिथी मेहन શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy