SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ___आचारागसूत्रे ___ अतीताः अतीतकालिका अनन्ताः, ये च प्रत्युत्पन्नाः वर्तमानकालिकाः-पञ्चभरतेषु पञ्चैरवतेषु पञ्चमहाविदेहेषु वर्तमानाः, ये च आगमिष्यन्तः भविष्यत्काले आगामिनोऽनन्ताः, ते सर्वे अर्हन्तो भगवन्तः एवं-वक्ष्यमाणप्रकारेण, आख्यान्ति परप्रश्नावसरे कथयन्ति । अत्र वर्तमानग्रहणमुपलक्षणं, तेनातीतानागतयोरपि ग्रहणम् । तथा च-एवमाचख्युः, एवमाख्यास्यन्तीत्यपि योजनीयम् । एवं सर्वत्र क्रियासु योजनीयम् । तथाएवं भाषन्ते-सुरनरपरिषदि सर्वजीवानां स्वस्वभाषापरिणामिन्यार्धमागध्या भाषया ब्रुवन्ति । तथा-एवं प्रज्ञापयन्ति-हेतुदृष्टान्तादिना प्रकर्षण बोधयन्ति । तथा -एवं प्ररूपयन्ति-तत्तद्भेदं प्रदय प्रकर्षण निर्णयन्ति । __ अतीतकाल में जितने भी अनन्त तीर्थङ्कर हुए हैं, तथा पांच भरत, पांच ऐरवत और पांच महाविदेह क्षेत्र में जितने विद्यमान हैं, और भविष्यत्कालमें जितने भी तीर्थङ्कर होंगे उन सबोंने दूसरों के प्रश्नावसरमें इसी प्रकार से कहा है, कहते हैं और कहेंगे। यहां पर "आख्यान्ति" यह वर्तमानकालिक क्रिया है, इससे भूत और भविष्यत्-कालीन क्रिया भी समझ लेना चाहिए । आगे भी जहां पर वर्तमान क्रियापदका प्रयोग हो, वहां पर भूत और भविष्यत्-कालीन क्रियापदका उपलक्षण से अध्याहार कर लेना चाहिये। “एवं भाषन्ते" उन समस्त तीर्थङ्कर महाप्रभुओंने देव, मनुष्यों की सभामें अपनी अर्धमागधी भाषाके द्वारा, जो भाषा समस्त जीवोंकी भाषामें परिणत हो जाती है; इस प्रकार स्पष्ट कहा है । અતીતકાળમાં જેટલા પણ અનંત તીર્થકર થયાં છે, તથા પાંચ ભરત પાંચ ઔરવત અને પાંચ મહાવિદેહ ક્ષેત્રમાં જેટલાં વિદ્યમાન છે, અને ભવિષ્યકાળમાં જેટલાં પણ તીર્થકર થશે તે બધા બીજાના પ્રશ્નાવસરમાં આ પ્રકારથી કહ્યું છે, કહે છે भने ४शे. २॥ आणे “ आख्यान्ति" ते पतमानासि जिया छ, मेथी भूत અને ભવિષ્યકાલિક ક્રિયા પણ સમજી લેવી જોઈએ. આગળ પણ જે ઠેકાણે વર્તમાનકાલિક ક્રિયાપદને પ્રયોગ છે, ત્યાં પણ ભૂત અને ભવિષ્યકાલિક ક્યિાપદના ઉપલક્ષણથી અધ્યાહાર કરી લેવું જોઈએ. “एवं भाषन्ते " २समस्त तीर्थ४२ महाप्रभुमोस हेव मनुष्योनी सभामा પિતાની અર્ધમાગધીભાષા દ્વારા–જે ભાષા સમરત ની ભાષામાં પરિણત થઈ જાય છે–આ પ્રકારે સ્પષ્ટ કહ્યું છે. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy