SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे अनिवृत्तिकरणान्तिमसमये व्यतीते सति यावदन्तर्मुहूर्त कथमपि मिथ्यात्वदलिकानामुदयो न भवति तदानीं येषां मिथ्यात्वदलिकानामुदयसंभवस्तेषु केषांचिद् दलिकानां तत्पूर्वकाले, केषांचित् तत्पश्चात्कालेऽन्तरकरणेनोदयार्हता संपाद्यते । अनिष्टत्तिकरणस्य चरमसमयपर्यन्तं मिथ्यात्वदलिकानामुदयसद्भावेन तावकालपर्यन्तं जीवो मिथ्यात्वी वर्तते, परं खनिवृत्तिकरणकाले व्यतीते सति सपदि जीवेनौपशमिकसम्यक्रवं प्राप्यते, तदानीं मिथ्यात्वमोहनीयकर्मणो विपाकतः प्रदेशतश्च सर्वथोदयाभावात् , अत एव जीवस्य स्वाभाविकः सम्यक्त्वपरिणामः प्रकटीभवति । इदं च सम्यक्त्वमौपशमिकमित्युच्यते । उक्तश्च "जा गंठी ता पढमं, गंठिं समइच्छओ भवे बीयं । अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे " ॥१॥ छाया-यावद्ग्रन्थिस्तावत्प्रथमं (करण) ग्रन्थि समतिक्रामतो ( भिन्दानस्य ) भवेद् द्वितीयम् । अनिष्टत्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे (भवति)॥१॥इति । पीछे उदयमें आनेकी योग्यता आती है। अनिवृत्तिकरण के चरम समय पर्यन्त मिथ्यात्व के दलियों का उदय होनेसे उतने समय तक जीव मिथ्यात्वी रहता है, परन्तु ज्योंही अनिवृत्तिकरण का काल समाप्त हो जाता है त्यों ही जीव झटिति औपशमिक-सम्यक्त्व को प्राप्त कर लेता है। इस समय मिथ्यात्वमोहनीय कर्म का न तो विपाकोदय ही रहता है और न प्रदेशोदय ही। सर्वप्रकार से उसके उदय का इस समय अभाव रहता है। इसी लिये जीव का नैसर्गिक औपशमिकसम्यक्त्वरूप परिणाम उद्भूत (प्रगट) हो जाता है । कहा भी है " जा गंठी ता पढमं, गंठिं समइच्छओ भवे बीयं । __ अणियही करणं पुण, सम्मत्तपुरक्खडे जीवे" ॥१॥ अन्थिदेश तक जीवको पहुंचा देना यह यथाप्रवृत्तिकरण (प्रथम ઉદયકાળની પછી ઉદયમાં આવવાની યોગ્યતા આવે છે. અનિવૃત્તિકરણના ચરમ સમયના અંતિમ ભાગમાં મિથ્યાત્વના દલિને ઉદય હોવાથી એટલા સમય સુધી જીવ મિથ્યાત્વી રહે છે, પરંતુ જ્યારે અનિવૃત્તિકરણને કાળ સમાપ્ત થઈ જાય છે ત્યારે જ જીવ ઝટિતિ ઔપથમિક સમ્યકત્વને પ્રાપ્ત કરી લે છે. આ સમયે મિથ્યાત્વમોહનીય કર્મના નથી વિપાકેદય જ રહેતા અગર નથી પ્રદેશોદય જ. સર્વ પ્રકારથી તેના ઉદયને આ વખત અભાવ રહે છે તેથી જીવનું નૈસર્ગિક ઔપથમિકસમ્યક્ત્વરૂપ પરિણામ પ્રગટ થઈ જાય છે. કહ્યું છે -- " जा गंठी ता पढम, गठि समइच्छओ भवे बीयं । अणियट्टीकरणं पुण, सम्मत्तपुरक्खड़े जीवे" ॥ १ ॥ | શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy