SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. १ किंच-" सम्यक्त्वरत्नान्न परं हि रत्न, सम्यक्त्ववन्धोर्न परोऽस्ति बन्धुः। सम्यक्त्वमित्रान परं हि मित्रं, सम्यक्त्वलाभान परोऽस्ति लाभः" ॥२॥ तदेवं सम्यक्त्वमिह मोक्षस्य बीजमिति सिद्धम् । सम्यक्त्वप्राप्तिक्रमः। अनादिमिथ्यादृष्टेर्जीवस्य सम्यक्त्वप्राप्तौ यथाक्रमं त्रीणि करणानि भवन्ति । यह सम्यक्त्व अनुपम सुखका निधान है, वैराग्यकी उत्पत्ति का कारण है, वैराग्यको प्रकट करने में शुद्ध विवेक है, चार गतिके दुःखोंका उच्छेद करने में कारण है और मोक्षसुखरूप वृक्षका यह बीज है॥१॥ __ और भी कहा है" सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः। सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः" ॥२॥ सम्यक्त्व-रत्नसे कोई उत्कृष्ट रत्न नहीं है, इससे बढ़कर कोई बन्धु नहीं है । यह सम्यक्त्व परम मिन्न है, और इसका लाभ ही परमलाभ है। इससे यह सिद्ध हुआ कि सम्यक्त्व मोक्षका मूल कारण है। सम्यक्त्वकी प्राप्तिका क्रमअनादिमिथ्यादृष्टि जीव जब सम्यक्त्वप्राप्तिके संमुख होता है उस समय उसके यथाक्रमसे तीन करण होते हैं-(१) यथाप्रवृत्तिकरण, (२) अपूर्वकरण, (३) अनिवृत्तिकरण । " असमसुखनिधान धाम संविग्नतायाः, भवसुखविमुखत्वोहीपने सद्विवेकः। नरनरकपशुत्वोच्छेदहेतुर्नराणां, शिवसुखतरुबीज शुद्धसम्यक्त्वलामः " ॥१॥ આ સમ્યકત્વ અનુપમ સુખનું વિધાન છે. વૈરાગ્યની પ્રાપ્તિનું કારણ છે. વૈરાગ્યને પ્રગટ કરવામાં શુદ્ધ વિવેક છે. ચાર ગતિના દુઃખના ઉચ્છેદ કરવામાં કારણ છે અને મોક્ષસુખરૂપ વૃક્ષનું એ બીજ છે. જે ૧ છે વળી પણ કહ્યું છે – “सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः" ॥२॥ સમ્યક્ત્વરત્નથી કેઈ ઉત્કૃષ્ટ રત્ન નથી. એનાથી વધીને કઈ બંધુ નથી. આ સમ્યફ પરમ મિત્ર છે, અને એને લાભ જ પરમ લાભ છે. ૧ એથી એ સિદ્ધ થયું કે સમ્યક્ત્વ મેક્ષનું મૂળ કારણ છે. સમ્યક્ત્વની પ્રાપ્તિનો ક્રમ અનાદિમિથ્યાદષ્ટિ જીવ જ્યારે સમ્યકત્વપ્રાપ્તિને સન્મુખ થાય છે તે मते तेने यथामथी त्रए ४२ थाय छ-(१) यथाप्रवृत्ति४२९५ (२)पूर्व ४२६, (3) अनिवृत्ति४२६५. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy