SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः "॥ इति॥ इति ब्रवीमि-इति-इदं, ब्रवीमि यथाश्रुतं भगवन्मुखात् तथा कथयामीत्यर्थः ।सू०१३॥ ॥ तृतीयाध्ययनस्य चतुर्थोंदेशः समाप्तः ॥३-४ ॥ " तृतीयेऽध्ययने सुप्तजागरूकौ च वर्णितौ । सुप्तदुःख मुनित्वे च, कारणं क्रोधवर्जनम् "॥ १॥ इति ॥ ॥ इतिश्री विश्वविख्यात-जगबल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-शाहूछत्रपति-कोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य--जैनधर्मदिवाकर--पूज्य-श्री घासीलाल-तिविरचितायाम् आचाराङ्गमत्रस्याचारचिन्ता___मणिटीकायां शीतोष्णीयाख्यं तृतीयमध्ययनं संपूर्णम् ।।३॥ हैं। क्यों कि उनके कर्मरूपी बीज जल चुका है, कहा भी है "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। ___ कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥१॥” इति । जिस प्रकार बीजके नष्ट होनेपर अङ्कुर उत्पन्न नहीं होता है उसी प्रकार कर्मरूपी बीजके विनाश होने पर संसाररूपी अङ्कुर उत्पन्न नहीं होता है। 'त्ति बे मि' इति ब्रवीमि' इस प्रकार मैं कहता हूँ, अर्थात्भगवानके मुखसे मैने जैसा सुना है वैसा ही तुमसे कहता हूँ॥सू०१३॥ तीसरे अध्ययन का चोथा उद्देश समाप्त ॥३-४॥ इस तृतीय अध्ययनके चार उद्देशोंमें यथाक्रमसे इस प्रकार विषय वर्णित हुए हैं। કારણ કે તેને કમરૂપી બીજ બળી ગયેલ છે, કહ્યું પણ છે– __“दग्धे बीजे यथाऽज्यन्तं, प्रादुर्भवति नाङ्कुरः। ___ कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ” ॥ १।।। જેવી રીતે બીજાને નાશ થવાથી અંકુર ઉત્પન્ન થતાં નથી તે પ્રકારે કર્મ રૂપી બીજને વિનાશ થવાથી સંસારરૂપી અંકુર ઉત્પન્ન થતો નથી. त्ति बेमि' इति ब्रवीमि- २॥ प्रारं हुई छु. अर्थात भगवानना મુખથી મેં જેવું સાંભળ્યું છે તેવું જ હું તમને કહું છું. મેં સૂ૦ ૧૩. ત્રીજા અધ્યયનને ચેાથે ઉદ્દેશ સમાપ્ત છે ૩-૪ ૫ આ ત્રીજા અધ્યયનના ચાર ઉદ્દેશોમાં યથાક્રમથી આ પ્રકારે વિષય વણિત येत छ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy