SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २५० आचाराङ्गसूत्रे " प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिःश्वासश्चतुर्थे ज्वरमादिशेत् ॥ १॥ पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे च भवेलम्प, उन्मादश्चाष्टमे तथा ॥२॥ नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् । कामिनां मदनोद्वेगा, जायन्ते दश ते ह्यमी" ।। ३ ॥ इति ।। अत एवोक्तं 'माराये'-ति। किञ्च-मृत्वा नरकाय-दशविधक्षेत्रयातनास्थानाय, तथा च-'नरकतिरश्चे' अत्र 'नरक' इति लुप्तपञ्चमी, तेन नरकान्निर्गत्य यदि स जन्म लभते तर्हि प्रायस्तिर्यग्योनिष्वेवेत्यर्थः । अन्तिम दशा में पहुंचानेवाली हैं। काम की दश अवस्थाएँ बतलाई हैं, उनमें मरण ये काम की अन्तिम अवस्था है। कहा भी है " प्रथमे जायते चिन्ता द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिःश्वासश्चतुर्थे ज्वरमादिशेत् ॥१॥ पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे च भवेत्कम्पः, उन्मादश्चाष्टमे तथा ॥२॥ नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् । कामिना मदनोखेगा जायन्ते दश ते ह्यमी" ॥३॥ अर्थ स्पष्ट है। स्त्रियों के संगम से जीव अनेक असाध्य रोगोंका घर बन कर आर्त रौद्र ध्यान की वजह से मर कर नरक में जा पड़ता है। वहां पर दशप्रकार की क्षेत्रीय यातना को भोगता है। नरक इन यातनाओं के કામની દશ અવસ્થાઓ બતાવેલ છે. તેમાં મરણ એ કામની અતિમ अवस्था छे. ५४ छ " प्रथमे जायते चिन्ता द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिःश्वासश्चतुर्थे ज्वरमादिशेत् ॥ १॥ पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे च भवेत्कम्पः, उन्मादश्चाष्टमे तथा ॥ २ ॥ नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् । कामिना मदनोद्वेगा, जायन्ते दश ते ह्यमी" ॥ ३ ॥ અર્થ સ્પષ્ટ છે. સ્ત્રિને સંગમ જેને નરકનું દુઃખ આપે છે, અને અંતમાં તેનાથી જીવ અનેક અસાધ્ય રોગોનું ઘર બનીને આરૌદ્ર ધ્યાનથી મરીને નરકમાં જાય છે. તે ઠેકાણે દશ પ્રકારની ક્ષેત્રીય યાતનાઓ ભેગવે છે. નરક આ યાતનાઓના શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy