SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २२६ आचाराङ्गसूत्रे मित्यादि, स तीरपारजिगमिषुः आदानीयम्=आदीयते = प्राप्यते मोक्षोऽनेनेत्यादानीयं = चारित्रं, तदादाय समाराधनज्ञानविषयीकृत्य तस्मिन् स्थाने = चारित्र -स्थाने न तिष्ठति परिग्रहमूच्छितत्वात्, " यद्वा - आदानीयं = दासौदासहस्त्यश्वरथधनधान्यसुवर्णादिकं तद् आदाय = गृहीत्वा तत्र विमुद्य, अथवा मिथ्यात्वाविरतिममादकषाययोगैरादानीयं कर्म गृहीस्वा रत्नत्रयात्मके मोक्षमार्गे न तिष्ठति = आत्मानं न स्थापयति । न स केवलं सर्वज्ञोपदेशस्थाने तिष्ठति, प्रत्युत विपरीताचारमाचरतीत्याह - ' वितथ ' - मिति, अखेदज्ञः = परपीडानभिज्ञः, वितथं - मिथ्यात्वमोहनीयं प्राप्य = लब्ध्वा तत्रैव स्थाने = परिग्रहादिमूच्र्छायां तिष्ठति, तत्रैव जीवनं यापयतीत्यर्थः । शब्दादिकामगुणासङ्गसङ्गी षड्जीवनिकायसमारम्भवान् परिग्रहमूच्छितो ज्ञानावरणीयादिचिकणकर्माणि समुपार्जयनजस्रं नरकनिगोदादिव्यपदेशं लभत इत्याशयः ॥ सू० ७ ॥ आती जाती है। मिथ्यादृष्टि जीव समकित के अभाव में प्रथम गुणस्थानवर्ती होता है अतः वह समकितसहित चारित्र का आराधन नहीं कर सकता, इसलिये तीर और पारके लाभ से सदा वंचित रहा करता है । अथवा आदानीय शब्द का अर्थ-दासी, दास, हस्ति, अश्व, रथ, धन, धान्य और सुवर्णादिक परिग्रह भी है । मिथ्यादृष्टि जीव इसी परिग्रह में अत्यन्त आसक्त रहता है इस लिये वह रत्नत्रयात्मक मोक्षमार्ग में कभी भी स्थिति का लाभ नही कर सकता। आदानीय शब्द का अर्थ कर्म भी है, इस कर्म को वह मिथ्यात्व, अविरति, कषाय, प्रमाद और योगों द्वारा ग्रहण करता है । कर्मके सद्भाव में जीव शुद्ध आत्मस्वरूपरूप मुक्ति की प्राप्ति से दूर ही रहता है। इस विषय में पहिले लिखा जा चुका है। जब મિથ્યાદૃષ્ટિ જીવ સમકિતના અભાવમાં પ્રથમગુણસ્થાનવ થાય છે, માટે તે સમકિતસહિત ચારિત્રનું આરાધન કરી શકતા નથી, માટે તીર અને પારના લાભથી વંચિત રહે છે. પણ अथवा-आहानीय शब्हनो अर्थ - हासी हास, हस्ति, अश्व, रथ, धन, ધાન્ય અને સુવર્ણાદિક પરિહ પણ છે, મિથ્યાĮષ્ટિ જીવ આ પરિગ્રહમાં અત્યન્ત આસક્ત રહે છે, જેથી તે રત્નત્રયાત્મક મોક્ષમાર્ગીમાં કોઈ વખત સ્થિતિનો લાભ કરી શકતા નથી. આદાનીય શબ્દનો અર્થ કપણ છે. આ કર્મીને તે મિથ્યાત્વ, અવિરતિ, કષાય, પ્રમાદ અને યોગાદ્વારા ગ્રહણ કરે છે, કના સદ્ભાવમાં જીવ શુદ્ધ આત્મસ્વરૂપરૂપ મુક્તિની પ્રાપ્તિથી દૂર જ રહે છે, આ વિષયમાં પહેલાં લખવામાં આવેલું છે. જ્યાં સુધી મુક્તિના શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy