SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अध्य०२ उ.३ मूलम्-तओ से एगया विविहं परिसिहं संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयंति, अदत्तहारो वा से अवहरइ, रायाणो वा से विलंपंति, नस्सइ वासे, विनस्सइ वा से, अगारदाहेण वा से डज्झइ, इय से परस्सऽटाए कूराइं कम्माइं बाले पकुवमाणे तेण दुक्खेण संमूढे विप्परिआसमुवेइ ॥ सू०६॥ ___ छाया -ततस्तस्यैकदा विविधं परिशिष्टं सम्भूतं महोपकरणं भवति, तदपि तस्यैकदा दायादा वा विभजन्ते, अदत्तहारो वा तस्यापहरति, राजानो वा तस्य विलुम्पन्ति, नश्यति वा तस्य, विनश्यति वा तस्य, अगारदाहेन वा तदृह्यते, इति स परस्यार्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन सम्मूढो विपर्यासमुपैति ॥ मू० ६ ॥ ____टीका-'तत' इत्यादि, ततः संगृहीतधनात् , सङ्ग्रहकालाद्वा, एकदा = एकस्मिन् काले न सर्वदा कदाचिदिवा वा रात्रौ वा । यद्वा लाभान्तरायकर्मक्षयोपशमे चेत्यर्थः, तस्य अर्थसङ्ग्रहशीलस्य विविधम् अनेकप्रकारम् परिशिष्टम् उपभोगोर्वरितम् सम्भूतं सम्सम्यग्रक्षणाय भूतं सञ्चितं, संदृतं वा भूम्यादिनिखाप्रकार से रक्षा करता है तो भी उसका वह द्रव्य अनेक प्रकार से नष्ट हो ही जाता है, इस बात को प्रकट करते हुए सूत्रकार कहते हैं-'तओ से एगया' इत्यादि। लाभान्तराय कर्म के क्षयोपशम से ही जीवों को द्रव्यादिकका लाभ होता है, यह शास्त्रसंमत सिद्धान्त है। इसके अभाव में अनेक प्रकार के किये गये प्रयत्न भी द्रव्यलाभ कराने में कारण नहीं होते हैं। इस लाभान्तराय कर्म के उदय में संगृहीत द्रव्य भी नष्ट हो जाता है। इस की स्थिति रहना भी इसी कर्म के क्षयोपशमाधीन है। जब इसका उदय કમાએલાં દ્રવ્યની દરેક પ્રકારે રક્ષા કરે છે, તે પણ તેનું દ્રવ્ય અનેક પ્રકારથી नष्ट २४ छ, २॥ पातने प्रगट ४२तां सूत्रा२ ४९ छ–'तओ से ईत्यादि. લાભારાય કર્મના ક્ષપશમથી જ જીવને દ્રવ્યાદિક લાભ થાય છે, તે શાસ્ત્રસંમત સિદ્ધાંત છે. તેના અભાવમાં અનેક પ્રકારના કરેલા પ્રયત્ન પણ દ્રવ્ય લાભ કરાવવામાં કારણ નથી થતાં. આ લાભાન્તરાય કર્મના ઉદયમાં સંગૃહીત દ્રવ્ય પણ નષ્ટ થાય છે, તેની સ્થિતિ રહેવી પણ તે કર્મને પશમાધીન છે. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy