SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ३ २०७ उक्तं संयमिजीवनस्वरूपम् , अथासंयमिजीवनस्वरूपमाह-'सव्वे पाणा' इत्यादि। मूलम्-सव्वे पाणा पियाउया सुहसाया दुक्खपडिकूला आप्पियवहा पियजीवणा जीविउकामा सव्वेसिं जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिमुंजियाणं संसिंचियाणं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा से तत्थ गडिए चिट्टइ भोयणाए ॥ सू० ५॥ - छाया—सर्वे प्राणाः प्रियायुषः सुखास्वादाः दुःखपतिकूला अप्रियवधाः मियजीवना जीवितुकामाः सर्वेषां जीवितं प्रियम्, तत्परिगृह्य द्विपदं चतुष्पदमभियुज्य खलु संसिच्य खलु त्रिविधेन याऽपि तस्य तत्र मात्रा भवत्यल्पा वा बहुका वा स तत्र गृद्धस्तिष्ठति भोजनाय ॥ मू० ५ ॥ ___टीका—' सर्वे' इत्यादि, सर्व-निखिलाः, प्राणाः-प्राणिनः संसारिणः, प्रियायुषः प्रियजीविता भवन्ति, यो जीवो यत्रोच्चनीचयोनौ जन्म गृह्णाति तत्रैव रमते जीवितुमिच्छति च विषकृमिन्यायेन उक्तञ्च" अमेज्झमझे कीडस्स, मुरिंदस्स मुरालए। समाणा जीवियाकंखा, तेसिं मच्चुभयं समं ॥” इति । छाया-" अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये। ___समाना जीविताकाङ्क्षा, तयोर्मृत्युभयं समम् ॥" संयमजीवन का स्वरूप प्रकट किया, अब असंयमजीवन का स्वरूप प्रकट करते हैं-'सव्वे पाणा पियाउया' इत्यादि। ___ समस्त संसारी जीवों को जीवन प्रिय है, कोई भी जीव ऐसा नहीं है, जिसे अपने जीवन से ममता न हो, विष्ठा का कीडा भी अधिक से अधिक जीने की इच्छा रखता है। जो जीव जिस पर्याय में वर्तमान है उसे वही पर्याय प्रिय है । विष्ठा के कीडे की ममता को देखिये-वह यदि उस स्थान से अलग किया जाता है तो वह वहां से अलग होकर સંયમ જીવનનું સ્વરૂપ પ્રકટ કર્યું, હવે અસંયમ જીવનનું સ્વરૂપ પ્રગટ કરે छे--' सव्वे पाणा पियाउया' छत्याहि. સમસ્ત સંસારી જીવન જીવન પ્રિય છે, કેઈ પણ જીવ એ નથી જેને પિતાના જીવનથી મમતા ન હોય. વિષ્ટાને કીડે પણ વધારેમાં વધારે જીવવાની ઈચ્છા રાખે છે. જે જીવ જે પર્યાયમાં વર્તમાન છે તેને તે જ પર્યાય પ્રિય છે. વિષ્ટાના કીડાની મમતાને જુઓ–તે કદાચ તે સ્થાનથી અલગ કરવામાં આવે તે શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy