SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ३ “सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा, तेन न मे विस्मयस्तेषु " ॥१॥ तथा - " अवमानात्परिभ्रंशाद्वधवन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च जात्यन्तरशतेष्वपि " ॥१॥ इति । किमधिकेन वर्तमानेऽपि जन्मनि नानाविधा अवस्था अनुभूयन्ते, अतआत्मार्थिभिर्हर्षक्रोधौ न कार्यावित्याशयः । अत्र गोत्रपदमुपलक्षणं तेन जात्यादीनां सर्वेषां मदो न विधेय इति प्रकरणार्थः । " सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु " ॥ १ ॥ तथा - " अवमानात्परिभ्रंशाद्रधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि " ॥ १ ॥ इति । अधिक क्या कहा जाय ? जब वर्तमान पर्याय में ही इस जीव की अनेक अवस्थाएँ होती देखी जाती हैं तो जन्म-जन्मान्तरों में इसकी अनेक अवस्थाएँ हुई हों, अनेक वार उच्च नीच कुलों में जन्म हुआ हो तो इसमें आश्चर्य की बात ही कौनसी है । ऐसा दृढ़ विश्वास कर आमार्थी के लिये इन अवस्थाओं में कभी भी हर्ष और विषाद के लिये स्थान नहीं होना चाहिये । सूत्र में गोत्र पद उपलक्षण है इससे आठ मदों का - (१) जातिमद (२) कुलमद, (३) बलमद, (४) रूपमद, (५) लाभमद, (६) तपमद, 66 सर्वसुखान्यपि बहुशः, प्राप्तान्यऽटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु " ॥ १ ॥ तथा - "अवमानात्परिभ्रंशाद्वघबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि " ॥ २ ॥ इति १६९ અધિક શું કહેવામાં આવે. જ્યારે વર્તમાન પર્યાયમાં જ આ જીવની અનેક અવસ્થાએ થાય છેતે નજરે દેખાય છે તે જન્મ જન્માંતરામાં તેની અનેક અવસ્થાઓ થાય, અનેકવાર ખેંચ નીચ ગાત્રમાં જન્મો થાય છે એમાં આશ્ચયની વાત કઈ છે. એવા દૃઢ વિશ્વાસ કરી આત્માથીને માટે આ અવસ્થા એમાં કાઈ વખત પણ હર્ષ અને શાકનુ સ્થાન હાવું ન જોઈ એ. સૂત્રમાં ગોત્રપદ ઉપલક્ષણ છે માટે આઠ મદોનું (૧) જાતિમદ, (૨) કુળ भट्ट, (3) अजभह, (४) ३५भद्द, (५) सालभह, (६) तयभह, (७) सूत्रमह, २२ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy