SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे कर्मनाशानन्तरं किं कुरुते ? इति दर्शयति-प्रत्युपेक्ष्ये'-ति, प्रत्युपेक्ष्य लोभो निखिलानर्थकरो भवति, 'लोहो सबविणासणो' इतिवचनात् , तं पर्यालोच्य नावकाङ्क्षति=किमपि नेच्छति, यश्चैवंभूतः स एषोऽनगारः यथाख्यातचारित्रवान् मुनिः प्रोच्यते तत्त्वदर्शिभिरिति शेषः ॥ मू० ३॥ यस्तु सत्वोपघातिनी क्रियां विदधानः सकर्मा पापमोक्षकामनयाऽऽशंसया वा यद्यत्करोति तत्तदर्शयति- अहो य' इत्यादि। मूलम् अहो य राओपरितप्पमाणे कालाकालसमुद्राई संजोगद्दी अहालोभी आलुपे सहसकारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो, से आयबले, से नाइबले, से मित्तबले, से पिच्चबले, सेदेवबले,सेरायबले,से चोरबले,सेअतिहिबले,से किविणबले,से समणबले, इच्चेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्नमाणे, अदुवा आसंसाए।सू०४॥ छाया—अहश्च रात्रिश्च परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारः विनिविष्टचित्तः, अत्र शस्त्रे पुनः पुनः, तदात्मबलं, तज्ज्ञातिबलम् , तन्मित्रबलम् , तत्मेत्यबलम् , तद्देवबलम् , तद्राजबलम् , तचोरबलम्, तदतिथिबलम् , तत्कृपणबलम् तत् श्रमणबलम् , इत्येतैर्विरूपरूपैः कार्यदण्डसमादानं सम्मेक्ष्य भयात् क्रियते पापमोक्ष इति मन्यमानः अथवा आशंसायै ।। मू० ४॥ 'लोहो सव्वविणासणो' लोभ समस्त अनर्थों की जड है, इस प्रकार पर्यालोचन करके वह संयमी किसी भी सांसारिक पदार्थों की इच्छा नहीं करता है । इस प्रकार जिसकी प्रवृत्ति है वही सच्चा अनगार है-अर्थात् वही तत्त्वदर्शियों द्वारा यथाख्यात-चारित्र-समन्वित मुनि कहा जाता है । सू० ३॥ जो प्राणियों को कष्ट देने वाली या उनके प्राणों को नाश करने वाली क्रियाओं को करता है वह सकर्मा है । वह पापों को दूर करने की 'लोहो सधविणासणो' सोल समस्त अननी छ. ये मारे પર્યાયલોચન કરીને તે સંયમી કેઈ પણ સાંસારિક પદ્ઘની ઈચ્છા કરતા નથી. એ પ્રકારે જેની પ્રવૃત્તિ છે તે જ સાચો અણગાર છે. અર્થાત તે જ તત્વદશિદ્વારા યથાખ્યાતચારિત્રસમન્વિત મુનિ કહેવામાં આવે છે. એ સૂ. ૩ છે જે પ્રાણિઓને કષ્ટ દેવાવાળી અને તેના પ્રાણોનો નાશ કરવાવાળી ક્રિયાઓ કરે છે તે સકર્મા છે. તે પાપને દૂર કરવાની ભાવનાથી અને આશંસા–અલભ્ય શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy