SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०० आचारागसूत्रे समुत्पद्यन्ते-जायन्ते, धनोपभोगे मानवानां स्वेच्छाहारक्रीडादिना झटिति धातुवैषम्योदयानानाविधरोगा भवन्तीति भावः।। ततः किं भवतीत्याह-'यैर्वा सार्द्ध'-मित्यादि । यैः-पुत्रकलादिभिः साई संवसति त एव निजकाः आत्मीया एकदा-रोगाभिभवे पूर्व प्रथमं परस्पररोगसंसर्गभयात् तं गलनेत्रनासिकं विशीर्णपाणिपादं रोगिणं परिहरन्ति । कदाचित् सवा-सोऽपि पश्चात् तान् निजकान् आत्मीयान् पुत्रकलत्रादीन् परिहरति, किन्तु यदि कथञ्चित्ते शुश्रूषणपरा अपि न तव रक्षकाः, नापि तेषां त्वं रक्षकः, ऐहिक-पारत्रिकदुःखविमोचनाय परस्परं समर्था न भवन्तीति भावः ॥मू० ७॥ ___ यावद्वार्धक्यादिकं नायातं तावदेव श्रुतचारित्रादिलक्षणे धर्म यत्नः कर्तव्य इति दर्शयति-' एवं जाणित्तु' इत्यादि । ___मूलम्-एवं जाणित्तु दुक्खं पत्तेयं सायं,अणभिकंतं च खलु वयं संपेहाए, खणं जाणाहि पंडिया ! ॥ सू०८ ॥ छाया-एवं ज्ञात्वा दुःखं प्रत्येकं सातम् , अनभिक्रान्तं च खलु वयः सम्प्रेक्ष्य क्षणं जानीहि पण्डित ! ॥ सू० ८॥ आदि रोग के कारण हाथ पैर गलने लगते हैं, उस समय इसके अपने कुटुम्बी-पुत्र कलत्रादिक-भी 'हमको भी रोग न लग जाय' इस भय से इसे छोड़ देते हैं । अथवा किसी समय यह भी किसी कारणवश उन्हें छोड़ देता है । यदि परस्पर कोई किसीको न भी छोडे तो भी ऐहिक और पारत्रिक दुःखों से कोई किसी की रक्षा नहीं कर सकता है ॥सू०७॥ __जब तक वृद्धावस्था वगैरह नहीं आई है तब तक श्रुतचारित्ररूप धर्म सेवन करने में प्रयत्न करते रहना चाहिये। इसी बातको सूत्रकार प्रदर्शित करते हैंકુષ્ઠ આદિ રોગના કારણે હાથ પગ ગળવા લાગે છે, તે વખતે તેના પિતાના કુટુંબી–પુત્રકલત્રાદિક પણ “અમને પણ રેગ ન લાગી જાય” આ ભયથી તેને છોડી દે છે. અથવા કેઈ વખત તે પણ કોઈ કારણવશ તેઓને છોડી દે છે. કદાચ પરસ્પર કઈ કેઈને ન પણ છેડે તો પણ ઐહિક અને પારત્રિક દુઃખોથી કેઈ કેાઈની રક્ષા કરી શકતા નથી. સૂત્ર છે ! જ્યાં સુધી વૃદ્ધાવસ્થા વિગેરે નથી આવી ત્યાં સુધી શ્રતચારિત્રરૂપ ધર્મ સેવન કરવામાં પ્રયત્ન કરતે રહેવું જોઈએ, આ વાતને સૂત્રકાર પ્રદર્શિત કરે છે – શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy