SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे एवं हननादि प्रकारानुचितव्यापारकरणोद्यतो द्वीपान्तरगमनेऽपि समग्रकार्यसाधनभूतप्रभूतधनालाभाद्विषण्णवेताः किं करोतीति दर्शयति-"जेहिं वे"-त्यादि। मूलम-जेहिं वा सद्धिं संवसइ तं वा णं एगया नियगा ते पुचि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुम पि तेसिं नालं ताणाए वा सरणाए वा ॥ सू० ६॥ छाया-यैर्वा सार्दै संवसति, ते वा खलु एकदा निजकास्तं पूर्व पोषयन्ति, स वा तान् निजकान् पश्चात्पोषयति नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा ॥ सू० ६॥ ___ टीका-'यति' यैः-मातापित्रादिभिः सार्द्ध संवसति प्रेम्णा निवसति ते खलु= निश्चयेन, एकदा बाल्ये वयसि निजकाः स्वकीयाः मातापित्रादयः, तं-पुत्रादिकं पूर्व बाल्यावस्थायां पोषयन्ति, वा-शब्दोऽप्यर्थे सवा-सोऽपि तान्-मातापित्रादीन् , निजकान् आत्मीयान् , पश्चात् वृद्धावस्थायां धनादिना पोषयति किन्तु ते मातापित्रादयः तव नालं त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, ऐहिक-पारत्रिक-दुःखोदयेषु न कोऽपि पोष्यः पोषको वा कस्यापि त्राण शरणभूतो भवतीति भावः ॥ सू० ६ ॥ इस तरह हननादि प्रकारवाले अनुचित व्यापारों के करने में उद्यत यह प्राणी धन कमाने की इच्छा से अन्य दूसरे द्वीपों में भी जाता है, परन्तु यदि वहां पर भी समग्र कार्यका साधनभूत प्रभूत धन अर्थात् यथेच्छ धनका लाभ जब इसे नहीं होता है तब यह अतिशयखेदखिन्न होता है और इस परिस्थिति में यह क्या करता है सो प्रकट करते हैं'जेहिं वा सद्धिं संवसइ' इत्यादि । अर्थ स्पष्ट है। આવી રીતે હણવાના પ્રકારવાળા અનુચિત વ્યાપાર કરવામાં પ્રયત્નશીલ તે પ્રાણી ધન કમાવાની ઈચ્છાથી બીજા અન્ય દ્વીપમાં પણ જાય છે, પરંતુ કદાચ ત્યાં પણ સમગ્ર કાર્યનું સાધનભૂત પ્રભૂત ધન અર્થાત્ યથેચ્છ ધનને લાભ જ્યારે ત્યાં પણ મળતું નથી તે તે ઘણે ખિન્ન થઈ જાય છે, અને આ પરિસ્થિતિમાં ते शुं ४२ छ ते ५४८ ४२वामां आवे छे:-जेहिं वा सद्धिं संवस' त्यादि અર્થ ખુલે છે. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy