________________
आचारचिन्तामणि -टीका अध्य. १ उ. ४ सू. १ उपक्रमः
छाया
"
स ब्रवीमि नैव स्वयं लोकमभ्याख्यायात् नैवात्मानमभ्याख्यायात् । यो लोकमभ्याख्याति, स आत्मानमभ्याख्याति । य आत्मानमभ्याख्याति, स लोकमभ्याख्याति ॥ सू० १ ॥
५३९
टीका
येन मया नित्यं गुरुकुलनिवासिना भगवतः समीपे षड्जीवनिकायस्वरूपं निरवशेषविशेषपुरस्सरं श्रवणमननादिना परिज्ञाविषयीकृत्य निर्णीतं, सोऽहं ब्रवीमि श्रुतं यथा भगवन्मुखात्, तथा कथयामीत्यर्थः ।
लोकम् = अग्निकायलोकम्, प्रकरणसम्बन्धादिह लोकशब्देनाग्निकायलोकस्य ग्रहणम् । स्वयम् आत्मना, नैत्र अभ्याख्यायात् नैवापनुवीत । 'अग्निकायजीवा न सन्तीत्येवमग्निकायजीवस्यापलापं नैव कुर्यादित्यर्थः । स्वयमित्यनेनाग्निकायजीवापलपन कर्मणा स्वमात्मानं नैव बनीयादित्यर्थो बोध्यते ।
टीकार्थ - - गुरुकुल में निवास करते हुए मैंने
भगवान के मुख से षट्काय का समस्त विशेषों से युक्त जो स्वरूप श्रवण मनन आदि से परिज्ञा का विषय कर के निर्णीत किया है, उसे मैं कहता हूँ । अर्थात् जैसा भगवान् के मुखारविन्द से सुना है वैसा ही कहता हूँ ।
अग्निकाय का प्रकरण होने के कारण यहाँ 'लोक' का अर्थ अग्निकायरूप लोक समझना चाहिए । इस अग्निकाय का स्वयं अपलाप न करे अर्थात् यह न कहे कि - अग्निकाय के जीव नहीं है । स्वयं शब्द से यह अर्थ प्रकट होता है कि अग्निकाय के अपलापरूप कर्म से अपने आप को बद्ध न करे ।
ટીકા
ગુરુકુલમાં નિવાસ કરીને મેં ભગવાનના મુખથી ષટ્કાયના સમસ્ત વિશેષોથી યુકત જે સ્વરૂપને શ્રવણ-મનન આદિથી પરિજ્ઞાના વિષય કરીને નિણુ ત કયું” તે હું કહું છું. અર્થાત્ જે પ્રમાણે ભગવાનના મુખારવિંદથી સાંભળ્યું છે. તેવુંજ હું કહું છું.
અગ્નિકાયનું પ્રકરણ હોવાના કારણે હું ોજ ના અથ અગ્નિકાયરૂપ લેાક સમજવા જોઈ એ. આ અગ્નિકાયના સ્વયં અપલાપ કરે નહિ. અર્થાત્ એ પ્રમાણે કહે નહિ કે અગ્નિકાયના જીવ નથી ' સ્વયં'' શબ્દથી એ અથ પ્રગટ થાય છે કે અગ્નિકાયના અપલાપરૂપ ક્રમથી પાતે પેાતાને મદ્ધ કરે નહિ.
શ્રી આચારાંગ સૂત્ર ઃ ૧