SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 米国米 S CAM मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल ६४ संस्कृत : मूल : संस्कृत : LLY 甲 वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था । दीवप्पणट्टे व अणंतमोहे, नेयाज्यं दट्टुमदट्टुमेव ।। ५ ।। वित्तेन त्राणं न लभते प्रमत्तः, अस्मिंल्लोकेऽथवा परत्र । दीपप्रणष्ट इवानन्त मोहः, नैयायिकं दृष्ट्वा अदृष्ट्वैव ।। ५ ।। सुत्तेसु यावी पडिबुद्धजीवी, न वीससे पण्डिए आसुन्ने । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खीव चरेऽप्पमत्ते ।। ६ ।। सुप्तेषु चापि प्रतिबुद्धजीवी, न विश्वसेत् पण्डित आशुप्रज्ञः । घोराः मुहूर्त्ता अबलं शरीरं, भारण्डपक्षीव चरेदप्रमत्तः ।। ६ ।। चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मण्णमाणो । लाभंतरे जीविय बूहइत्ता, पच्छा परिन्नाय मलावधंसी ।। ७ ।। चरेत्पदानि परिशंकमानः, यत्किञ्चित्पाशमिह मन्यमानः । लाभान्तरे जीवितं बृंहयित्वा, पश्चात्परिज्ञाय मलापध्वंसी ।।७।। छन्दं निरोहेण उवेइ मोक्खं, आसे जहा सिक्खिय- वम्मधारी । पुव्वाइं वासाइं चरे ऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं ।। ८ ।। छंदोनिरोधेनोपैति मोक्षम् अश्वो यथा शिक्षित-वर्मधारी । पूर्वाणि वर्षाणि चरेदप्रमत्तः, तस्मान्मुनिः क्षिप्रमुपैति मोक्षम् ।। ८ ।। " स पुव्यमेवं न लभेज्ज पच्छा, एसोवमा सासय-वाइयाणं । विसीयई सिढिले आउयम्मि, कालोवणीए सरीरस्स भए ।। ६ ।। स पूर्वमेवं न लभेत पश्चात्, एषोपमा शाश्वत-वादिकानाम् । विषीदति शिथिले आयुषि, कालोपनीते शरीरस्य भेदे ।। ६ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy