SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ YO Teluguay Loy मूल : संस्कृत : मूल : संस्कृत : मूल संस्कृत : मूल : संस्कृत : ६२ अह चउत्थं असंख्यं अज्झयणं (अथ चतुर्थम् असंस्कृतमध्ययनम्). असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । एवं विजाणाहि जणे पमत्ते, कन्नु विहिंसा अजया गर्हिति ।। १ ।। असंस्कृतं जीवितं मा प्रमादीः, जरोपनीतस्य खलु नास्ति त्राणम् । एवं विजानीहि जनाः प्रमत्ताः, कन्नु विहिंस्रा अयता ग्रहीष्यन्ति ।। १ ।। जे पावकम्मेहिं धणं मणूसा, समाययन्ती अमई गहाय । पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उर्वेति । । २ । । ये पापकर्मभिर्धनं मनुष्याः, समाददते अमतिं गृहीत्वा । प्रहाय ते पाशप्रवर्तिता नराः, वैरानुबद्धा नरकमुपयान्ति ।। २ ।। तेणे जहा संधिमुहे गहीए, सकम्मुणा किच्चइ पावकारी । एवं पया पेच्च इहं च लोए, कडाण कम्माण न मोक्ख अत्थि ।। ३ ।। स्तेनो यथा संधिमुखे गृहीतः, स्वकर्मणा कृत्यते पापकारी । एवं प्रजाः प्रेत्येह च लोके, कृतानां कर्मणां न मोक्षोऽस्ति ।। ३ ।। संसारमावन्न परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उर्वेति ।। ४ ।। संसारमापन्नः परस्यार्थात्, साधारणं च यत्करोति कर्म । कर्मणस्ते तस्य तु वेदकाले, न बान्धवा बन्धुत्वमुपयान्ति ।। ४ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy