SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ 37957 TKOKEKA 00000 मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ८४४ मिच्छादंसणरत्ता, सनियाणा हु हिंसगा । इय जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ।। २५६ ।। मिथ्यादर्शनरक्ताः, सनिदानाः खलु हिंसकाः । इति ये म्रियन्ते जीवः, तेषां पुनर्दुर्लभा वोधिः ।। २५६ ।। सम्मदंसणरत्ता, अनियाणा सुक्कलेसमोगाढा । इय जे मरंति जीवा, तेसिं सुलहा भवे बोही ।। २६० ।। सम्यग्दर्शनरक्ताः, अनिदानाः शुक्ललेश्यामवगाढाः । इति ये म्रियन्ते जीवाः, तेषां सुलभा भवेद् बोधिः ।। २६० ।। मिच्छादंसणरत्ता, सनियाणा कण्हलेसमोगाढा । इय जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ।। २६१ ।। मिथ्यादर्शनरक्ताः, सनिदानाः कृष्णलेश्यामवगाढाः । इति ये म्रियन्ते जीवाः, तेषां पुनर्दुर्लभा बोधिः ।। २६१ । । जिणवयणे अणुरत्ता, जिणवयणं जे करेंति भावेण । अमला असंकिलिट्ठा, ते होंति परित्तसंसारी ।। २६२ ।। जिनवचने ऽनुरक्ताः, जिनवचनं ये कुर्वन्ति भावेन । अमला असंक्लिष्टाः, ते भवन्ति परीतसंसारिणः ।। २६२ ।। बालमरणाणि बहुसो, अकाममरणाणि चेव य बहुयाणि । मरिहंति ते वराया, जिणवयणं जे न जाणंति ।। २६३ ।। बालमरणानि बहुशः, अकाममरणनि चैव च बहुकानि । मरिष्यन्ति ते वराकाः, जिनवचनं ये न जानन्ति ।। २६३ ।। बहु आगमविन्नाणा, समाहिउप्पायगा य गुणगाही । एएणं कारणेणं, अरिहा आलोयणं सोउं । । २६४ ।। वहागमविज्ञानाः, समाध्युत्पादकाश्च गुणग्राहिणः । एतेन कारणेन, अर्हा आलोचनां श्रोतुम् ।। २६४ ।। उत्तराध्ययन सूत्र নিজট
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy