SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ मूल : कप्पाईया उ जे देवा, दुविहा ते वियाहिया। गेविज्जाणुत्तरा चेव, गेविज्जा नवविहा तहिं ।। २१२ ।। कल्पातीतास्तु ये देवाः, द्विविधास्ते व्याख्याताः। ग्रैवेयका अनुत्तराश्चैव, ग्रेवेयका नवविधास्तत्र ।। २१२ ।। संस्कृत : मूल : हेट्ठिमाहेट्ठिमा चेव, हेढिमामज्झिमा तहा। हेट्ठिमाउवरिमा चेव, मज्झिमाहेट्ठिमा तहा ।। २१३ ।। अधस्तनाऽधस्तनाश्चैव, अधस्तनामध्यमास्तथा । अधस्तनोपरितनाश्चैव, मध्यमाऽधस्तनास्तथा ।। २१३ ।। संस्कृत : मूल : मज्झिमामज्झिमा चेव, मज्झिमाउवरिमा तहा। उवरिमाहेट्ठिमा चेव, उवरिमामज्झिमा तहा ।। २१४ ।। मध्यमामध्यमाश्चैव मध्यमोपरितनास्तथा । उपरितनाऽधस्तनाश्चैव, उपरितनामध्यमास्तथा । २१४ ।। संस्कृत : मूल : उवरिमाउवरिमा चेव, इय गेविज्जगा सुरा । विजया वेजयंता य, जयंता अपराजिया ।। २१५ ।। उपरितनोपरितनाश्चैष, इति ग्रेवेयकाः सुराः ।। विजया वैजयन्ताश्च, जयन्ता अपराजिताः ।। २१५ ।। संस्कृत : मूल : सव्वत्थसिद्धिगा चेव, पंचहाणुत्तरा सुरा । इय वेमाणिया एए, णेगहा एवमायओ.।। २१६ ।। सर्वार्थसिद्धिकाश्चैव, पञ्चधाऽनुत्तराः सुराः। इति वैमानिका एते, अनेकधा एवमादयः ।। २१६ ।। संस्कृत : मूल : संस्कृत : लोगस्स एगदेसम्मि, ते सव्वेवि वियाहिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ।। २१७ ।। लोकस्यैकदेशे, ते सर्वे ऽपि व्याख्याताः । इतः कालविभागन्तु, तेषां वक्ष्यामि चतुर्विधम् ।। २१७ ।। संतई पप्प णाईया, अपज्जवसियावि य । टिइं पडुच्च साईया, सपज्जवसियावि य ।। २१८ ।। सन्ततिं प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ।। २१८ ।। उत्तराध्ययन सूत्र मूल : संस्कृत : ८३०
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy