SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ मूल : पंकाभा धूमाभा, तमा तमतमा तहा। इइ नेरइया एए, सत्तहा परिकित्तिया ।। १५७ ।। पङ्काभा धूमाभा, तमः तमस्तमः तथा। इति नैरयिका एते, सप्तधा परिकीर्तिताः ।। १५७ ।। संस्कृत : मूल : लोगस्स एगदेसम्मि, ते सव्वे उ वियाहिया । इत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।। १५८ ।। लोकस्यैकदेशे, ते सर्वे तु व्याख्याताः । इतः कालविभागन्तु, तेषां वक्ष्यामि चतुर्विधम् ।। १५८ ।। संस्कृत : मूल : संतई पप्प णाईया, अपज्जवसियावि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ।। १५६ ।। सन्ततिं प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ।। १५६ ।। संस्कृत : मूल : सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाए जहन्नेणं, दसवाससहस्सिया ।। १६० ।। सागरोपममेकन्तु, उत्कर्षे ण व्याख्याता । प्रथमायां जघन्येन, दशवर्षसहस्रिका ।। १६०।। संस्कृत : मूल : तिण्णेव सागराऊ, उक्कोसेण वियाहिया । दोच्च्चाए जहन्नेणं, एगं तु सागरोवमं ।। १६१ ।। त्रीण्येव सागरोपमाण्यायुः, उत्कर्षेण व्याख्याता । द्वितीयायां जघन्येन, एकन्तु सागरोपमम् ।। १६१।। संस्कृत: मूल : सत्तेव सागराऊ, उक्कोसेण वियाहिया। तइयाए जहन्नेणं, तिण्णेव सागरोवमा ।। १६२ ।। सप्तैव सागरोपमाण्यायुः, उत्कर्षेण व्याख्याता। तृतीयायां जघन्येन, त्रीण्येव सागरोपमाणि ।। १६२ ।। संस्कृत : मूल : दससागरोवमाऊ, उक्कोसेण वियाहिया। चउत्थीए जहन्नेणं, सत्तेव सागरोवमा ।। १६३ ।। दशसागरोपमाण्यायुः, उत्कर्षेण व्याख्याता । चतुर्थ्यां जघन्येन, सप्तैव सागरोपमाणि ।। १६३ ।। संस्कृत : ८१२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy