SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अह तइशं चाउरंगिज्जं अज्झयणं (अथ तृतीयं चतुरङ्गीयमध्ययनम्) मूल : Top EXC.COM चत्तारि परमंगाणि, दुल्लहाणीह जन्तुणो। माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ।। १ ।। चत्वारि परमांगानि, दुर्लभानीह जन्तोः।। मानुषत्वं श्रुतिः श्रद्धा, संयमे च वीर्यम् ।। १ ।। संस्कृत : मुल. समावन्नाण संसारे, नाणा-गोत्तासु जाइसु । कम्मा नाणा-विहा कटु, पुढो विस्संभिया पया ।। २ ।। समापन्नाः. संसारे, नानागोत्रेषु जातिषु । कर्माणि नानाविधानि कत्वा, पृथग विश्वभृतः प्रजाः ।।२।। संस्कृत : एगया देवलोएसु, नरएसु वि एगया । एगया आसुरं कायं, अहाकम्मेहिं गच्छइ ।। ३ ।। एकदा देवलोकेषु, नरकेष्वप्येकदा । एकदाऽऽसुरं कायं, यथा कर्मभिर्गच्छति ।। ३ ।। संस्कृत : मूल : एगया खत्तिओ होइ, तओ चंडाल-बुक्कसो। तओ कीडपयंगो य, तओ कुन्थु पिवीलिया ।। ४ ।। एकदा क्षत्रियो भवति, ततश्चण्डालो बोक्कसः । ततः कीट: पतंगश्च, ततः कुंथुः पिपीलिका ।। ४ ।। संस्कृत : मूल : एवमावट्ट-जोणीसु, पाणिणो कम्मकिब्बिसा । न निविज्जन्ति संसारे, सबढेसु व खत्तिया ।।५।। एवमावर्त्तयो निषु, प्राणिनः कर्मकिल्विषाः। न निर्विद्यन्ते संसारे, सर्वार्थेष्विव क्षत्रियाः ।।५।। संस्कृत : ५० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy