SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ।। ६ ।। आकाशस्तस्य देशश्च, तत्प्रदेशश्चाख्यातः । अद्धासमयश्चैव, अरूपिणो दशधा भवेयुः ।। ६ ।। संस्कृत: मूल : संस्कृत : धम्माधम्मे य दो चेव, लोगमित्ता वियाहिया । लोगालोगे य आगासे, समए समयखेत्तिए ।।७।। धर्माऽधर्मों च द्वौ चैव, लोकमात्री व्याख्याती । लोके ऽलोके चाकाशः, समयः समयक्षेत्रिकः ।।७।। धम्माधम्मागासा, तिन्नि वि एए अणाइया । अपज्जवसिया चेव, सव्वद्धं तु वियाहिया ।। ८ ।। धर्माऽधर्माऽऽकाशानि, त्रीण्यप्येतान्यनादीनि । अपर्यवसितानि चैव, सर्वाद्धं तु व्याख्यातानि ।। ८ ।। मूल: संस्कृत : मूल : समए वि संतई पप्प, एवमेव वियाहिए। आएसं पप्प साइए, सपज्जवसिए वि य ।। ६ ।। समयोऽपि संततिं प्राप्य, एवमेव व्याख्यातः । आदेशं प्राप्य सादिकः, सपर्यवसितोऽपि च ।।८।। संस्कृत : मूल : खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोद्धव्वा, रूविणो य चउव्विहा । १०।। स्कन्धाश्च स्कन्धदेशाश्च, तत्प्रदेशास्तथैव च। परमाणवश्च बोद्धव्याः, रूपिणश्च चतुर्विधाः ।। १० ।। संस्कृत : मूल : एगत्तेण पुहुत्तेण, खंधा य परमाणु य । लोएगदेसे लोए य, भइयव्वा ते उ खेत्तओ। एत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ।। ११ ।। एकत्वेन पृथक्त्वेन, स्कन्धाश्च परमाणवश्च । लोकैकदेशे लोके च, भजनीयास्ते तु क्षेत्रतः । इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ।। ११ ।। संस्कृत : ७६४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy