SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ मूल : विसप्पे सव्वओ-धारे, बहुपाणिविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ।। १२ ।। विसर्पत् सर्वतोधारं, बहुप्राणिविनाशनम्।। नास्ति ज्योतिःसमं शस्त्रं, तस्माज्ज्योतिर्न दीपयेत् ।। १२ ।। संस्कृत : मूल : हिरणं जायरूवं च, मणसावि न पत्थए । समलेटु-कंचणे भिक्खू, विरए कय-विक्कए ।। १३ ।। हिरण्यं जातरूपं च, मनसाऽपि न प्रार्थयेत् । समलोष्टकाञ्चनो भिक्षुः, विरतः क्रय-विक्रयात् ।। १३ ।।। संस्कृत : मूल : किणंतो कइओ होइ, विक्किणंतो य वाणिओ। कयविक्कयम्मि वर्सेतो, भिक्खू न भवइ तारिसो।। १४ ।। क्रीणन् क्रायको भवति, विक्रीणानश्च वणिक् । क्रयविक्रये वर्तमानः, भिक्षुर्न भवति तादृशः ।। १४ ।। संस्कृत : मूल : भिक्खियव्वं न केयव्, भिक्खुणा भिक्खवत्तिणा । कय-विक्कओ महादोसो, भिक्खावित्ती सुहावहा ।। १५ ।। भिक्षितव्यं न क्रेतव्यं, भिक्षुणा भैक्ष्यवृत्तिना । क्रयविक्रययोर्महान् दोषः, भिक्षावृत्तिः सुखावहा ।। १५ ।। संस्कृत : मूल : समुयाणं उंछमेसिज्जा, जहासुत्तमणिंदियं । लाभालाभम्मि संतुढे, पिंडवायं चरे मुणी ।। १६ ।। समदानमछमेषयेत, यथासत्रमनिन्दितम । लाभालाभयोः सन्तुष्टः, पिण्डपातं चरेन् मुनिः ।। १६ ।। संस्कृत : मूल : अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए। न रसट्टाए भुंजिज्जा, जवणट्ठाए महामुणी ।। १७ ।। अलोलो न रसे गृद्धः, दान्तजिहो ऽमूर्च्छितः ।। न रसार्थं भुञ्जीत, यापनार्थं महामुनिः ।। १७ ।। संस्कृत : ७५४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy