SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ मूल : सुसाणे सुन्नगारे वा, रुक्खमूले व इक्कओ। पइरिक्के परकडे वा, वासं तत्थाभिरोयए ।। ६ ।। श्मशाने शून्यागारे वा, वृक्षमूले वैककः। प्रतिरिक्ते परकृते वा, वासं तत्राभिरोचयेत् ।। ६ ।। संस्कृत : मूल : फासुयम्मि अणाबाहे, इत्थीहिं अणभिद्दुए। तत्थ संकप्पए वासं, भिक्खू परमसंजए ।। ७ ।। प्रासु के अनाबाधे, स्त्रीभिर नभिदु ते । तत्र सङ्कल्पयेद्वासं, भिक्षुः परमसंयतः ।। ७ ।। संस्कृत : मूल : न सयं गिहाई कुग्विज्जा, णेव अन्नेहि कारए। गिहकम्मसमारंभे, भूयाण दिस्सए वहो ।। ८ ।। न स्वयं गृहाणि कुर्यात्,नैवान्यैः कारयेत्।। गृहकर्मसमारम्भे, भूतानां दृश्यते वधः ।। ८ ।। संस्कृत : मूल : तसाणं थावराणं च, सुहुमाणं बादराण य। तम्हा गिहसमारंभं, संजओ परिवज्जए ।। ६ ।। त्रसानां स्थावराणां च, सूक्ष्माणां बादराणां च । तस्माद् गृहसमारम्भं, संयतः परिवर्जयेत् ।। ६ ।। संस्कृत : मूल : तहेव भत्त - पाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, न पए न पयावए ।।१०।। तथैव भक्तपानेषु, पचने पाचनेषु च।। प्राणभूतदयार्थं, न पचेत् न पाचयेत् ।। १० ।। संस्कृत : मुल: जल - धन्ननिस्सिया जीवा, पुढवी - कट्ठनिस्सिया । हम्मंति भत्त-पाणेसु, तम्हा भिक्खू न पयावए ।। ११ ।। जल-धान्यनिश्रिता जीवाः, पृथिवी-काष्ठनिश्रिताः । हन्यन्ते भक्त पानेषु, तस्माद् भिक्षुर्न पाचयेत् ।। ११ ।। संस्कृत : ७५२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy