SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ KK Lao Tomeen मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल संस्कृत : मूल : ७१० संस्कृत एसि नेरइय-तिरिक्खाउं, मणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउकम्मं चउव्विहं ।। १२ ।। नैरयिक-तिर्यगायुः, मनुष्यायुस्तथैव च । देवायुश्चतुर्थं तु, आयुः कर्म चतुर्विधम् ।। १२ ।। नामकम्मं तु दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भेया, एमेव असुहस्स वि ।। १३ ।। नामकर्म तु द्विविधं शुभमशुभं चाख्यातम् । शुभस्य तु बहवो भेदाः, एवमेवाशुभस्यापि ।। १३ ।। गोयं कम्मं दुविहं, उच्च उच्चं अट्ठविहं होइ, एवं गोत्रं कर्म द्विविधम्, उच्च उच्चमष्टविधं भवति, एवं नीयं च आहियं । नीयं पि आहियं ।। १४ ।। नीचं चाख्यातम् । नीचमप्याख्यातम् ।। १४ ।। दाणे लाभे य भोगे य, उवभोगे वीरिए तहा । पंचविहमंतरायं, समासेण वियाहियं ।। १५ ।। दाने लाभे च भोगे च, उपभोगे वीर्ये तथा । पञ्चविधमन्तरायं, समासेन व्याख्यातम् ।। १५ ।। एयाओ मूलपयडीओ, उत्तराओ य आहिया । पसग्गं खेत्तकाले य, भावं च उत्तरं सुण ।। १६ ।। मूलप्रकृतयः, उत्तराश्चाख्याताः । प्रदेशाग्रं क्षेत्रकाली च, भावं चोत्तरं श्रृणु ।। १६ ।। एता पएसग्गमणंतगं । सव्वेसिं चेव कम्माणं, गंटियसत्ताईयं, अंतो सिद्धाणं आहियं ।। १७ ।। सर्वेषां चैव कर्मणां प्रदेशाग्र मनन्तकम् । ग्रन्थिकसत्त्वातीतं, अन्तः सिद्धानामाख्यातम् ।। १७ ।। उत्तराध्ययन सूत्र L&
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy