SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ अह कम्मप्पयडी तेत्तीसइमं अज्झयणं (अथ कर्मप्रकृति त्रयस्त्रिंशत्तममध्ययनम्) मूल : अट्ठ कम्माइं वोच्छामि, आणुपुट्विं जहाकम । जे हिं बद्धो अयं जीवो, संसारे परिवट्टई ।। १ ।। अष्ट कर्माणि वक्ष्यामि, आनुपूर्व्या यथाक्रमम् । यैर्बद्धो ऽयं जीवः, संसारे परिवर्तते ।। १ ।। संस्कृत : संस्कृत : नाणसावरणिज्ज, सणावरणं तहा । वे यणिज्जं तहा मोहं, आउकम्मं तहे व य ।। २ ।। ज्ञानस्यावरणीयं, दर्शनावरणं तथा। वेदनीयं तथा मोहं, आयुःकर्म तथैव च ।।२।। नामकम्मं च गोयं च, अंतरायं तहे व य । एवमे याई कम्माइं, अढे व उ समासओ ।। ३ ।। नामकर्म च गोत्रं च, अन्तरायं तथौ व च। एवमे तानि कर्माणि, अष्टै व तु समासतः ।। ३ ।। मुल: संस्कृत : मूल : नाणावरणं पंचविहं, सुयं आभिणिबोहियं । ओहिनाणं च तइयं, मणनाणं च केवलं ।। ४ ।। संस्कृत : ज्ञानावरणं पञ्चविधं, श्रुतमाभिनिबो धिकम् । अवधिज्ञानं च तृतीयं, मनोज्ञानं च केवलम् ।। ४ ।। निद्दा तहेव पयला, निद्दानिद्दा पयलपयला य । तत्तो य थीणगिद्धी उ, पंचमा होइ नायव्वा ।। ५ ।। निद्रा तथैव प्रचला, निद्रानिद्रा प्रचलाप्रचला च। ततश्च स्त्यानगृद्धिस्तु, पञ्चमी भवति ज्ञातव्या ।। ५ ।। संस्कृत : ७०६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy