SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ मूल : | सद्देसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे हरिणमिगे व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ।। ३७ ।। शब्देषु यो गृद्धिमुपैति तीव्राम्, अकालिकं प्राप्नोति स विनाशम् । रागातुरो हरिणमृग इव मुग्धः, शब्दे ऽतृप्तः समुपैति मृत्युम् ।। ३७ ।। संस्कृत : मूल : जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि सदं अवरज्झई से ।। ३८ ।। यश्चापि द्वेषं समुपैति तीव्र, तस्मिन् क्षणे स तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किञ्चिच्छब्दोऽपराध्यति तस्य ।। ३८ ।। संस्कृत : A TORana एगंतरत्ते रुइरंसि सद्दे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ३६ ।। एकान्तरक्तो रुचिरे शब्दे, अतादृशे सः कुरुते प्रद्वेषम् ।। दुःखस्य सम्पीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागः ।। ३६ ।। संस्कृत : मूल : सद्दाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तट्टगुरू किलिट्टे ।। ४० ।। शब्दानुगाशानुगतश्चजीवः, चराचरान् हिनस्त्यनेकरूपान् । चित्रैस्तान् परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ।। ४० ।। संस्कृत : मूल : सद्दाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । वए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे ।। ४१ ।। शब्दानुपातेन परिग्रहेण, उत्पादने रक्षणसन्नियोगे। व्यये वियोगे च कथं सुखं तस्य, सम्भोगकाले चातृप्तिलाभः ।। ४१ ।। संस्कृत ६७० उत्तराध्ययन सूत्र -
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy