SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ मूल: रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि? । तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ।। ३२ ।। रूपाणुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कदापि किञ्चित्? तत्रोपभोगेऽपि क्लेशदुःखं, निर्वतयति यस्य कृते कुखम् ।। ३२ ।। संस्कत मूल : एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।। ३३ ।। एवमेव रूपे गतः प्रद्वेषम्, उपैति दुःखौघपरम्पराः ।। प्रदुष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवति दुःखं विपाके ।। ३३ ।। सम्बत मूल रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि संतो, जलेण वा पोक्खरिणीपलासं ।। ३४ ।। रूपे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया। न लिप्यते भवमध्ये ऽपि सन्, जलेनेव पुष्करिणीपलाशम् ।। ३४ ।। संस्कृत : MAAMAN मूल: सोयस्स सदं गहणं वयंति, तं रागहेउं तु मणुनमाहु । तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ।। ३५ ।। श्रोत्रस्य शब्दं ग्रहणं वदन्ति, तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ।। ३५ ।। संस्कृत : मूल : सदस्स सोयं गहणं वयंति, सोयस्स सदं गहणं वयंति । रागस्स हेउं समणुनमाहु, दोसस्स हेउं अमणुन्नमाहु ।। ३६ ।। शब्दस्य श्रोत्रं ग्राहकं वदन्ति, श्रोत्रस्य शब्दं ग्राह्यं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ।। ३६ ।। संस्कृत : ६६८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy