SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ मूल : नवा लभेज्जा निरणं सहायं, गुणाहियं वा गुणओ समं वा । एगो वि पावाई विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो ।। ५ ।। न वा लभेत निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन्, विहरेत् कामेष्वसजन् ।।५।। संस्कृत मूल : जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ।। ६ ।। यथा चाण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं यथा च । एवमेव मोहायतनं खलु तृष्णां, मोहं च तृष्णायतनं वदन्ति ।। ६ ।। संस्कृत : मूल : रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति। कम्मं च जाई-मरणस्स मूलं, दुक्खं च जाई-मरणं वयंति ।। ७ ।। रागश्च द्वेषोऽपि च कर्मबीजं, कर्म च मोहप्रभवं वदन्ति । कर्म च जातिमरणस्य मूलम्, दुःखं च जातिमरणं वदन्ति ।।७।। संस्कृत : मूल: दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ।। ८ ।। दुःखं हतं यस्य न भवति मोहः, मोहो हतो यस्य न भवति तृष्णा । तृष्णा हता यस्य न भवति लोभः, लोभो हतो यस्य न किंचन ।।८।। संस्कृत : मूल : रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं । जे-जे उवाया पडिवज्जियव्वा, ते कित्तइस्सामि अहाणुपुब्बिं ।। ६ ।। रागं च द्वेषं च तथैव मोहम्, उद्धर्तुकामेन समूलजालम् ।। ये-ये उपायाः प्रतिपत्तव्याः, तान् कीर्तयिष्यामि यथानुपूर्व्या ।। ६ ।। संस्कृत : मूल : रसा पगामं न निसेवियव्वा, पायं रसा दित्तिकरा नराणं । __दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ।। १० ।। रसाः प्रकार्म न निषेवितव्याः, प्रायः रसा दीप्तिकरा नराणाम् । दीप्तं च कामाः समभिद्रवन्ति, द्रुमं यथा स्वादुफलमिव पक्षिणः ।। १० ।। संस्कृत : ६५८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy