SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ अह पमायद्वाणं बत्तीसइमं अज्झयणं (अथ प्रमादस्थानं द्वात्रिंशत्तममध्ययनम्) अच्चंतकालस्स समूलगस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ।। १ ।। अत्यन्तकालस्य समूलकस्य, सर्वस्य दुःखस्य तु यः प्रमोक्षः । तं भाषमाणस्य मम प्रतिपूर्णचित्ताः, श्रृणुतैकान्तहितं हितार्थम् ।। १ ।। संस्कृत : मूल : नाणस्स सव्वस्स पगासणाए, अन्नाण-मोहस्स विवज्जणाए। रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ।। २ ।। ज्ञानस्य सर्वस्य प्रकाशनया, अज्ञानमोहस्य विवर्जनया। रागस्य द्वेषस्य च संक्षयेण, एकान्तसौख्यं समपैति मोक्षम ।।२।। संस्कृत : मूल : तस्सेस मग्गो गुरु-विद्धसेवा, विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ।। ३ ।। तस्यैष मार्गो गुरुवृद्धसेवा, विवर्जना बालजनस्य दूरात् । स्वाध्यायकान्तनिषेवणा च, सूत्रार्थसञ्चिन्तनया धृतिश्च ।। ३ ।। संस्कृत : मूल : आहारमिच्छे मियमेसणिज्जं, सहायमिच्छे निउणत्थबुद्धिं । निकेयमिच्छेज्ज विवेगजोग्गं, समाहिकामे समणे तवस्सी ।। ४ ।। आहारमिच्छन्मितमेषणीयं, साहाय्यमिच्छेन्निपुणार्थबुद्धिम् । निकेतमिच्छेत् विवेकयोग्यं, समाधिकामः श्रमणस्तपस्वी ।। ४ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy