SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मूल : सोच्चाणं फरुसा भासा, दारुणा गामकण्टगा। तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ।। २५ । । श्रुत्वा परुषाः भाषाः, दारुणाः ग्रामकण्टकाः । तूष्णीक उपेक्षेत, न ताः मनसि कुर्यात् ।। २५ ।। संस्कृत : मूल : हओ न संजले भिक्खू, मणं पि न पओसए। तितिक्खं परमं नच्चा, भिक्खू धम्मं विचिंतए ।। २६ ।। हतो न संज्वलेद् भिक्षुः, मनोऽपि न प्रदूषयेत् । तितिक्षां परमां ज्ञात्वा, भिक्षुर्धर्मं विचिन्तयेत् ।। २६ ।। संस्कृत : मूल : समणं संजयं दंतं, हणिज्जा कोइ कत्थई । नत्थि जीवस्स नासु त्ति, एवं पेहेज्ज संजए ।। २७ ।। श्रमणं संयतं दान्तं, हन्यात् कोऽपि कुत्रचित् ।। नास्ति जीवस्य नाश इति, एवं प्रेक्षेत संयतः ।। २७ ।। संस्कृत : मूल : दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुणो । सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं ।। २८ ।। दुष्करं खलु भो! नित्यं, अनगारस्य भिक्षोः। सर्वं तस्य याचितं भवति, नास्ति किंचिदयाचितम् ।। २८ ।। संस्कृत: मूल : गोयरग्गपविट्ठस्स, पाणी नो सुप्पसारए । सेओ अगारवासुत्ति,इइ भिक्खू न चिंतए ।। २६ ।। गोचराग्रप्रविष्टस्य, पाणिः न सुप्रसारकः। श्रेयानगारवास इति, इति भिक्षु न चिन्तयेत् ।। २६ ।। संस्कृत : मूल : परेसु घासमेसेज्जा, भोयणे परिणिट्ठिए। लद्धे पिण्डे अलद्धे वा, नाणुतप्पेज्ज पंडिए ।। ३० ।। परेषु ग्रासमेषयेत्, भोजने परिनिष्ठिते । लब्धे पिण्डे अलब्धे वा, नानुतप्येत पण्डितः ।। ३०।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy