SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ XOXEKF camay Laye मूल : संस्कृत मूल : संस्कृत : मूल : संस्कृत : मूल संस्कृत : मूल : संस्कृत ६३६ अह चरणविही एगतीसइमं अज्झयणं (अथ चरणविधिनामैकत्रिंशत्तममध्ययनम्) चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ।। १ ।। चरणविधिं प्रवक्ष्यामि, जीवस्य तु सुखावहम् । यं चरित्वा बहवो जीवाः, तीर्णाः संसारसागरम् ।।१।। एगओ विरइं कुज्जा, एगओ य पवत्तणं । असंजमे नियत्तिं च, संजमे एकतो विरतिं कुर्यात्, एकतश्च असंयमान्निवृत्तिं च, संयमे च य पवत्तणं ।। २ ।। प्रवर्तनम् । प्रवर्तनम् ।। २ ।। रागे दोसे य दो पावे, पावकम्मपवत्तणे । जे भिक्खू रुंभई निच्चं, से न अच्छइ मंडले || ३ || रागद्वेषी च द्वौ पापी, पापकर्मप्रवर्तकौ । यो भिक्षुः निरुणद्धि नित्यं स न तिष्ठति मण्डले ।। ३ ।। दंडाणं गारवाणं च सल्लाणं च तियं तियं । जे भिक्खू चयइ निच्चं, से न अच्छइ मंडले || ४ || दण्डानां गोरवाणां च शल्यानां च त्रिकं त्रिकम् । यो भिक्षुस्त्यजति नित्यं स न तिष्ठति मण्डले ।। ४ ।। दिव्वे य जे उवसग्गे, तहा तेरिच्छ माणुसे । जे भिक्खू सहइ निच्चं, से न अच्छइ मंडले ।। ५ ।। दिव्यांश्च यानुपसर्गान्, तथा तैरश्च मानुषान् । यो भिक्षुः सहते नित्यं स न तिष्ठति मण्डले ।। ५ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy