________________
मूल :
एसो बाहिरगं तवो, समासे ण वियाहिओ। अभिंतरं तवं एत्तो, वुच्छामि अणुपुव्वसो ।। २६ ।। एतदू बाह्यं तपः, समासे न व्याख्यातम् । आभ्यन्तरं तप इतः, वक्ष्ये ऽनु पूर्वशः ।। २६ ।।
संस्कृत :
पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो ।। ३० ।। प्रायश्चित्तं विनयः, वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानं च व्युत्सर्ग :, एतदाभ्यन्तरं तपः ।। ३० ।।।
मूल :
आलो यणारिहाई यं, पायच्छित्तं तु दसविहं । जं भिक्खू वहई सम्मं, पायच्छित्तं तमाहियं ।। ३१ ।। आलोचनाहा दिक, प्रायश्चित्तं तु दशविधम् । यद् भिक्षुर्वहति सम्यक्, प्रायश्चित्तं तदाख्यातम् ।। ३१ ।।
संस्कृत
६२६
उत्तराध्ययन सूत्र