SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ मूल : दिवसस्स पोरुसीणं, चउण्ह पि उ जत्तिओ भवे कालो । एवं चरमाणो खलु, कालो माणं मुणे यव्वं ।। २० ।। दिवसस्य पौरुषीणां, चतसृणामपि तु यावान् भवेत् कालः । एवं चरन् खालु, कालाव मत्वं ज्ञातव्यम् ।। २० ।।। संस्कृत : अहवा तइयाए पोरिसीए, ऊणाए घासमेसंतो। चउभागूणाए वा, एवं काले ण ऊ भवे ।। २१ ।। अथवा तृतीयायां पौरुष्याम्, ऊनायां ग्रासमेषयन् । चतुर्भागो नायां वा, एवं कालेन तु भवेत् ।। २१ ।। संस्कृत मूल : इत्थी वा पुरिसो वा, अलंकिओ वाऽणलंकिओ वावि । अनयरवयत्थो वा, अन्नयरेण व वत्ोणं ।। २२ ।। स्त्री . वा पुरुषो वा, अलंकृतो वाऽनलंकृतो वाऽपि । अन्यतरवयःस्थी वा, अन्यतरेण व वस्त्रेण ।। २२ ।। संस्कृत मुल: अन्नेण विसे सेणं, वण्णेण भावमणुमुयंते उ । एवं चरमाणो खालु, भावोमाणं मुणेयव्वं ।। २३ ।। अन्येन विशेषेण, वर्णेन भावमनुन्मुञ्चन् तु । एवं चरन् खालु, भावाव मत्वं ज्ञातव्यम् ।। २३ ।। संस्कृत : मूल : दव्वे खेत्ते काले, भावम्मि य आहिया उ जे भावा । एएहिं ओमचरओ, पज्जवचरओ भवे भिक्खू ।। २४ ।। द्रव्ये क्षेत्रे काले, भावे चाख्यातास्तु ये भावाः ।। एतै र वमचरकः, पर्यवचरको भवेद् भिक्षुः ।। २४ ।। संस्कृत : ६२२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy