SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मूल : एगयाऽचेलए होइ, सचेले आवि एगया। एयं धम्मं हियं नच्चा, नाणी नो परिदेवए ।। १३ ।। एकदाऽचेलको भवति, सचेलश्चापि एकदा । एतं धर्मं हितं ज्ञात्वा, ज्ञानी नो परिदेवेत ।। १३ ।। संस्कृत : मूल : गामाणुगामं रीयंतं, अणगारं अकिंचणं । अरई अणुप्पवेसेज्जा, तं तितिक्खे परीसहं ।। १४ ।। ग्रामानुग्रामं रीयमाणं, अनगारमकिंचनम् । अरतिरनुप्रविशेत्, तं तितिक्षेत् परीषहम् ।। १४ ।। संस्कृत : मूल : अरई पिट्ठओ किच्चा, विरए आयरक्खिए। धम्मारामे निरारम्भे, उवसन्ते मुणी चरे ।। १५ ।। अरतिं पृष्ठतः कृत्वा, विरत आत्मरक्षकः । धर्मारामे निरारम्भः, उपशान्तो मुनिश्चरेत् ।। १५ ।। संस्कृत : मूल : संगो एस मणुस्साणं, जाओ लोगम्मि इथिओ । जस्स एया परिन्नाया, सुकडं तस्स सामण्णं ।। १६ ।। संग एष मनुष्याणां, या लोके स्त्रियः । येनैताः परिज्ञाताः, सुकृतं तस्य श्रामण्यम् ।। १६ ।। संस्कृत : मूल : एयमादाय मेहावी, पंकभूयाओ इथिओ । नो ताहिं विणिहन्नेज्जा, चरेज्जऽत्तगवेसए ।। १७ ।। संस्कृत : एव मादाय मेधावी, पंकभूताः स्त्रियः । नो ताभिर्विनिहन्यात्, चरेदात्मगवेषकः ।। १७ ।। मूल : एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ।। १८ ।। एक एव चरेल्लाढः, अभिभूय परीषहान् । ग्रामे वा नगरे वापि, निगमे वा राजधान्याम् ।। १८ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy