SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ A | मूल : पिज्जदोसमिच्छादसणविजएणं भंते! जीवे किं जणयइ? । पिज्जदोसमिच्छादसणविजएणं नाण-दंसण-चरित्ताराहणयाए अब्भुढेइ। अट्ठविहस्स कम्मस्स कम्मगंठिविमोयणयाए तप्पढमयाए जहाणुपुबीए अट्ठवीसइविहं मोहणिज्जं कम्म उग्याएइ, पंचविहं नाणावरणिज्जं, नवविहं दंसणावरणिज्जं, पंचविहं अंतराइयं, एए तिनि वि कम्मसे जुगवं खवेइ । पच्छा अणुत्तरं, अणंतं, कसिणं, पडिपुण्णं, निरावरणं, वितिमिरं, विसुद्धं, लोगालोगप्पभावं, केवलवरनाणदंसणं, समुप्पाडेइ । जाव सजोगी भवइ, ताव इरियावहियं कम्म निबंधइ, सुहफरिसं दुसमयठिइयं । तं जहा-पढमसमए बद्धं, बिइयसमए वेइयं, तइयसमए निज्जिण्णं तं बद्धं, पुटुं, उदीरियं वेइयं निज्जिण्णं सेयाले य अकम्मं चावि भवइ ।।७२।। प्रेमद्वेषमिथ्यादर्शनविजयेन भदन्त! जीवः किं जनयति? प्रेमद्वेषमिथ्यादर्शनविजयेन ज्ञान-दर्शन-चारित्राराधनायामभ्युत्तिष्ठते । अष्टविधस्य कर्मणः कर्मग्रन्थिविमोचनाय, तत्प्रथमतया यथानुपूर्व्या अष्टाविंशतिविधं मोहनीयं कर्मोद्घातयति । पञ्चविधं ज्ञानावरणीयम्, नवविधं दर्शनावरणीयम, पञ्चविधमन्तरायिकम, एतानि त्रीण्यपि कर्माणि युगपत् क्षपयति। ततः पश्चादनुत्तरम्, अनन्तम्, कृत्स्नम्, प्रतिपूर्णम्, निरावरणम्, वितिमिरम्, विशुद्धम्, लोकालोकप्रभावम्, केवलवरज्ञान-दर्शनं समुत्पादयति । यावत्सयोगी भवति, तावदेर्यापथिकं कर्म बध्नाति, सुखस्पर्श, द्विसमय-स्थितिकम् । तद्यथा-प्रथमसमये बद्धं, द्वितीयसमये वेदितम्, तृतीयसमये निर्जीणं, तबद्धं, स्पृष्टमुदीरितं, वेदितं निर्जीर्णमेष्यत्काले चाकर्मापि भवति ।। ७२ ।। संस्कृत BHOOK ६०४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy