SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ वयसमाहारणयाए णं भंते! जीवे किं जणयइ? । वयसमाहारणयाए वयसाहारणसणपज्जवे विसोहेइ । वयसाहारणदंसणपज्जवे विसोहित्ता सुलहबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निज्जरेइ ।। ५८ ।। वाक्समाधारणया भदन्त! जीवः किं जनयति?। वाक्समाधारणया वाक्साधारण-दर्शनपर्यवान् विशोधयति । वाकुसाधारणदर्शनपर्यवान विशोध्य सुलभबोधिकत्वं निवर्तयति. दुर्लभबोधिकत्वं निर्जरयति ।। ५८ ।। संस्कृत मूल : कायसमाहारणयाए णं भंते! जीवे किं जणयइ? । कायसमाहारणयाए चरित्तपज्जवे विसोहेइ । चरित्त-पज्जवे विसोहित्ता अहक्खाय चरित्तं विसोहेइत्ता चत्तारि कम्मसे खवेइ । तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वायइ, सव्वदुक्खाणमंतं करेइ ।। ५६ ।। कायसमाधारणया भदन्त! जीवः किं जनयति? कायसमाधारणया चारित्रपर्यवान्विशोधयति । चारित्रपर्यवान्विशोध्य यथाख्यातचारित्रं विशोधयति । यथाख्यातचारित्रं विशोध्य चतुरः कर्माशान क्षपयति । ततः पश्चात् सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ।।५।। सस्कृत ५६४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy